SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 674 // श्रुतस्कन्धः२ चूलिका-१ चतुर्थमध्ययनं भाषाजातम्, प्रथमोद्देशकः वचनविभक्तिः सूत्रम् 355 भाषणविधिः 3 इत्थि० 4 पुरि०५ नपुंसगवयणं 6 अज्झत्थव०७ उवणीयवयणं 8 अवणीयवयणं 9 उवणीयअवणीयव०१० अवणीयउवणीयव० 11 तीयव०१२ पडुप्पन्नव०१३ अणागयव०१४ पच्चक्खवयणं 15 परुक्खव०१६, से एगवयगंवईस्सामीति एगवयणं वइजा जाव परुक्खवयणं वइस्सामीति परुक्खवयणं वइज्जा, इत्थी वेस पुरिसो वेस नपुंसग वेस एयं वा चेयं अन्नं वा चेयं अणुवीइ निट्ठाभासी समियाए संजए भासं भासिज्जा, इच्चेयाई आययणाई उवातिकम्म // 2 // अह भिक्खू जाणिज्जा चत्तारि भासज्जायाई, तंजहासच्चमेगं पढमं भासज्जायं 1 बीयं मोसं 2 तईयं सच्चामोसं 3 जं नेव सच्चं नेव मोसं नेव सच्चामोसं असच्चामोसं नाम तं चउत्थं भासजायं 4 ॥३॥से बेमि जे अईया जे य पडुप्पन्ना जे अणागया अरहंता भगवंतोसव्वे ते एयाणि चेव चत्तारि भासज्जायाई भासिसुवा भासंति वा भासिस्संति वा पन्नविंसु वा 3, // 4 // सव्वाइंच णं एयाइं अचित्ताणि वण्णमंताणि गंधमंताणि रसमंताणि फासमंताणि चओवचइयाई विप्परिणामधम्माइं भवंतीति अक्खायाई॥५॥सूत्रम् 355 / / स भावभिक्षुः इमान् इत्यन्तःकरणनिष्पन्नान्, इदमः प्रत्यक्षासन्नवाचित्वात्समनन्तरं वक्ष्यमाणान् वाच्याचारा वागाचारा:वाग्व्यापरास्तान् श्रुत्वा, तथा निशम्य ज्ञात्वा भाषासमित्या भाषां भाषेतोत्तरेण सम्बन्ध इति / तत्र यादृग्भूता भाषा न भाषितव्येति तत्तावद्दर्शयति- इमान्वक्ष्यमाणान् अनाचारान्साधूनामभाषणयोग्यान् पूर्वसाधुभिरनाचीर्णपूर्वान् साधुर्जानीयात्, तद्यथा-ये केचन क्रोधाद्वा वाचं वियुंजंति विविधं व्यापारयन्ति-भाषन्ते यथा चौरस्त्वं दासस्त्वमित्यादि तथा मानेन भाषन्ते यथोत्तमजातिरहं हीनस्त्वमित्यादि तथा मायया यथाग्लानोऽहमपरसन्देशकंवा सावद्यकं केनचिदुपायेन कथयित्वा मिथ्यादुष्कृतं करोति सहसा ममैतदायातमिति तथा लोभेनाहमनेनोक्तेनात: किञ्चिल्लप्स्य इति तथा कस्यचिद्दोषं जानानास्तद्दोषोद्घाट्टनेन (c) सर्वसाधु० (प्र०)। (r) क्रोधाद्वाचं (प्र०)। 0 दोषोद्धाटनेन (मु०)। // 674 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy