________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 673 // सङ्घयेयसमयस्थितिकानि भावतो वर्णगन्धरसस्पर्शवन्ति तानि चैवंभूतानि ग्रहणजातमित्युच्यते 4 / उक्तं द्रव्यजातम्, क्षेत्रादिजातंतुस्पष्टत्वानियुक्तिकारेण नोक्तम्, तच्चैवंभूतं- यस्मिन् क्षेत्रेभाषाजातंव्यावर्ण्यते यावन्मात्रं वा क्षेत्रंस्पृशति तत्क्षेत्रजातम्, एवं कालजातमपि, भावजातं तु तान्येवोत्पत्तिपर्यवान्तरग्रहणद्रव्याणि श्रोतरि यदा शब्दोऽयमिति बुद्धिमुत्पादयन्तीति / इह त्वधिकारो द्रव्यभाषाजातेन, द्रव्यस्य प्राधान्यविवक्षया, द्रव्यस्य तु विशिष्टावस्था भाव इतिकृत्वा भावभाषाजातेनाप्यधिकार इति // 316 // उद्देशार्थाधिकारार्थमाह नि०-सव्वेऽविय वयणविसोहिकारगा तहवि अस्थि उविसेसो।वयणविभत्ती पढमे उप्पत्ती वज्जणा बीए॥३१७॥ यद्यपि द्वावप्युद्देशकौ वचनविशुद्धिकारको तथाऽप्यस्ति विशेषः, स चाय-प्रथमोद्देशके वचनस्य विभक्तिः वचनविभक्तिःएकवचनादिषोडशविधवचनविभागः, तथैवंभूतं भाषणीयं नैवंभूतमिति व्यावय॑ते, द्वितीयोद्देशके तूत्पत्ति:-क्रोधाद्युत्पत्तिर्यथा न भवति तथा भाषितव्यम् // 317 / साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं से भिक्खू वा 2 इमाई वयायाराइं सुच्चा निसम्म इमाइं अणायाराई अणारियपुवाई जाणिज्जा-जे कोहा वा वायं विउंजंति जे माणा वा० मायाए वा० जे लोभा वा वायं विउंजंति जाणओ वा फरुसं वयंति अजाणओ वा फ० सत्वं चेयं सावजं वज्जिज्जा विवेगमायाए, धुवं चेयं जाणिज्जा अधुवं चेयं जाणिज्जा असणं वा ४लभिय नोलभिय भुंजिय नो भुंजिय अदुवा आगओ अदुवा नो आगओ अदुवा एइ अदुआ नो एइ अदुवा एहिइ अदुवा नो एहिइ इत्थवि आगए इत्थवि नो आगए इत्थवि एड् इत्थवि नो एति इत्थवि एहिति इत्थवि नो एहिति ॥१॥अणुवीइ निट्ठाभासी समियाए संजए भासंभासिज्जा, तंजहा-एगवयणं 1 दुवयणं 2 बहुव० ®त्युच्यन्ते (प्र०)। श्रुतस्कन्धः२ चूलिका-१ चतुर्थमध्ययनं भाषाजातम्, प्रथमोद्देशकः नियुक्ति: 317 भाषाजातशब्दयोनिक्षेपाः सूत्रम् 355 अर्थाधिकारः