SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 671 // श्रुतस्कन्धः२ चूलिका-१ | तृतीयमध्ययनं ईर्या, तृतीयोद्देशकः सूत्रम् 354 आचार्यादिना सह गमनविधि: से भिक्खू० वा० दू० अंतरा से आमोसगा संपिंडिया गच्छिज्जा, ते णं आ० एवं वइजा-आउ० स०! आहर एवं वत्थं वा 4 देहि निक्खिवाहि, तं नो दिज्जा निक्खिविज्जा, नो वंदिय 2 जाइजा, नो अंजलिं कट्ठ जाइजा, नो कलुणपडियाए जाइज्जा, धम्मियाए जायणाए जाइज्जा, तुसिणीयभावेण वा उवेडिजा॥१॥तेणं आमोसगा सयंकरणिचंतिक? अक्कोसंति वा जाव उद्दविंति वा वत्थं वा 4 अच्छिंदिज वा जाव परिट्ठविज वा, तं नो गामसंसारियं कुजा, नो रायसंसारियं कुजा, नो परं उवसंकमित्तु बूया-आउसंतो! गाहावई एए खलु आमोसगा उवगरणपडियाए सयंकरणिज्जंतिकट्ठ अक्कोसंति वा जाव परिट्ठवंति वा, एयप्पगारं मणं वा वायंवा नो पुरओ कट्ट विहरिज्जा, अप्पुस्सुए जाव समाहीए तओ संजयामेव गामा० दूइ०॥२॥ एवं खलु सया जइ० // 3 // सूत्रम् 354 // त्तिबेमि ॥समाप्तमीर्याख्यं तृतीयमध्ययनम् // 2-1-3-3 // स भिक्षुामान्तरे गच्छन् यदि स्तेनैरुपकरणं याच्येत तत्तेषां न समर्पयेत्, बलाद्गृह्नतां भूमौ निक्षिपेत्, न च चौरगृहीतमुपकरणं ®वन्दित्वा दीनं वा वदित्वा पुनर्याचेत, अपि तु धर्मकथनपूर्वकं गच्छान्तर्गतो याचेत तूष्णीभावेन वोपेक्षेत, ते पुनः स्तेनाः स्वकरणीयमितिकृत्वैतत्कुर्युः, तद्यथा- आक्रोशन्ति वाचा ताडयन्ति दण्डेन यावज्जीवितात्याजयन्ति, वस्त्रादिकं वाऽऽच्छिन्द्यु वत्तत्रैव प्रतिष्ठापयेयुः त्यजेयुः, तच्च तेषामेवं चेष्टितं न ग्रामे संसारणीयं कथनीयम्, नापि राजकुलादौ, नापि परं-गृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत्, नाप्येवंप्रकारं मनो वाचं वा सङ्कल्प्यान्यत्र गच्छेदिति, एतत्तस्य भिक्षोः सामग्र्यमिति // 354 // तृतीयमध्ययनं समाप्तम् // 2-1-3-3 // // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गद्वितीयश्रुतस्कन्धवृत्तौ तृतीयमध्ययनं ईर्याख्यं समाप्तम् / / // 671 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy