________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 670 // सह कश्चिन्मनुष्यादिरुपलब्धः?, तं चैवं पृच्छन्तं तूष्णीभावेनोपेक्षेत, यदिवा जानन्नपि नाहं जानामीत्येवं वदेदिति // अपि च-स श्रुतस्कन्धः 2 भिक्षुामान्तरंगच्छन केनचित्संमुखीनेन प्रातिपथिकेन पृष्टः सन् उदकप्रसूतं कन्दमूलादि नैवाचक्षीत, जानन्नपि नैवं जानामीति चूलिका-१ वा ब्रूयादिति // एवं यवस- सेनादिसूत्रमपिनेयमिति // तथा कियद्दूरे ग्रामादिप्रश्नसूत्रमपि नेयमिति // एवं कियान् पन्था? इत्येत तृतीयमध्ययन दपीति // 352 // किञ्च ईर्या, तृतीयोद्देशक: से भिक्खू० गा० दू० अंतरा से गोणं वियालं पडिवहे पेहाए जाव चित्तचिल्लडं वियालं प० पेहाए नो तेसिं भीओ उम्मग्गेणं सूत्रम् 353 गच्छिज्जा नो मग्गाओ उम्मग्गं संकमिज्जा नो गहणं वा वणं वा दुग्गंवा अणुपविसिजा नो रुक्खंसि दूरुहिज्जा नो महइमहालयंसि आचार्यादिना उदयंसि कायं विउसिज्जा नो वाडं वा सरणं वा सेणं वा सत्थं वा कंखिज्जा अप्पुस्सुए जाव समाहीए तओ संजयामेव गामाणुगामं गमनविधिः दूइज्जिज्जा // 1 // से भिक्खू० गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा उवगरणपडियाए संपिंडिया गच्छिज्जा, नो तेसिं भीओ उम्मग्गेण गच्छिज्जा जाव समाहीए तओ संजयामेव गामाणुगामं दूइज्जेज्जा ।।२।।सूत्रम् 353 // स भिक्षुामान्तरं गच्छन् यद्यन्तराले गांवृषभं व्यालंदर्पितं प्रतिपथे पश्येत्, तथा सिंह व्याघ्रं यावच्चित्रकं तदपत्यं वा व्यालं क्रूरं / दृष्ट्वा च तद्भयान्नवोन्मार्गेण गच्छेत्, न च गहनादिकमनुप्रविशेत्, नापि वृक्षादिकमारोहेत्, न चोदकं प्रविशेत्, नापि शरणमभिकाङ्केत्, अपि त्वल्पोत्सुकोऽविमनस्क:संयत एव गच्छेत्, एतच्च गच्छनिर्गतैर्विधेयम्, गच्छान्तर्गतास्तुव्यालादिकंपरिहरन्त्यपीति // किञ्च- से तस्य भिक्षोामान्तराले गच्छतः विहं ति अटवीप्रायो दीर्घोऽध्वा भवेत्, तत्र च आमोषका: स्तेनाः उपकरणप्रतिज्ञया उपकरणार्थिन: समागच्छेयुः, न तद्भयादुन्मार्गगमनादि कुर्यादिति // 353 // नैव (मु०)। 0 यवसासनादि० (मु०)। // 670 //