________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 669 // श्रुतस्कन्धः२ चूलिका-१ तृतीयमध्ययन ईर्या, तृतीयोद्देशकः सूत्रम् 352 आचार्यादिना सह गमनविधिः चार्यादिभिःसार्द्धगच्छन् प्रातिपथिकेन पृष्टः सन् आचार्यादीनतिक्रम्य नोत्तरं दद्यात्, नाप्याचार्यादौ जल्पत्यन्तरभाषां कुर्यात्, गच्छंश्च संयत एव युगमात्रया दृष्ट्या यथारत्नाधिकं गच्छेदिति तात्पर्यार्थः / एवमुत्तरसूत्रद्वयमप्याचार्योपाध्यायैरिवापरेणापि रत्नाधिकेन साधुना सह गच्छता हस्तादिसङ्घट्टोऽन्तरभाषा च वर्जनीयेति द्रष्टव्यमिति // 351 // किञ्च से भिक्खू वा० दूइज्जमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पा० एवं वइजा-आउ० स०! अवियाई इत्तो पडिवहे पासह, तं०-मणुस्संवा गोणं वा महिसंवा पसुवा पक्खिं वा सिरीसिवंवा जलयरं वा से आइक्खह दंसेह, तं नो आइक्खिज्जा नो दंसिज्जा, नो तस्संतं परिन्नं परिजाणिज्जा, तुसिणीए उवेहिज्जा, जाणं वा नो जाणंति वइज्जा, तओ सं० गामा० दु०॥१॥से भिक्खू वा० गा० दू० अंतरा से पाडि० उवा०, तेणं पा० एवं वइज्जा-आउ० स०! अवियाई इत्तो पडिवहे पासह उदगपसूयाणि कंदाणि वा मूलाणि वा तया पत्ता पुप्फा फला बीया हरिया उदगं वा संनिहियं अगणिं वा संनिखित्तं से आइक्खह जाव दूइजिजा॥२॥ से भिक्खू वा० गामा० दूइज्जमाणे अंतरा से पाडि० उवा०, ते णं पाडि० एवं-आउ० स०! अवियाई इत्तो पडिवहे पासह जवसाणि वा जाव से णं वा विरूवरूवं संनिविटुं से आइक्खह जाव दूइज्जिज्जा ॥३॥से भिक्खूवा० गामा० दूइज्जमाणे अंतरा पा० जाव आउ० स०! केवइए इत्तो गामे वा जाव रायहाणिं वा से आइक्खह जाव दूइज्जिज्जा // 4 // से भिक्खूवा 2 गामाणुगामं दूइज्जमाणे वइज्जा, अंतरा से पाडिपहिया आउसंतो समणा! केवइए इत्तो गामस्स नगरस्स वा जाव रायहाणीए वा मग्गे से आइक्खह, तहेव जाव दूइजिज्जा वइजा ॥५॥सूत्रम् 352 // से तस्य भिक्षोर्गच्छतः प्रातिपथिकः कश्चित्संमुखीन एतद्रूयात्, तद्यथा- आयुष्मन्! श्रमण! अपिच किं भवता पथ्यागच्छता (r) अन्तरा भाषां (प्र०)। // 669 //