________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 668 // श्रुतस्कन्धः 2 चूलिका-१ तृतीयमध्ययनं ईर्या, तृतीयोद्देशकः सूत्रम् 351 आचार्यादिना सह गमनविधिः निम्नानि गर्तादीनि वलयानि नद्यादिवेष्टितभूमिभागाः गहनं निर्जलप्रदेशोऽरण्यक्षेत्रं वा गुञ्जालिकाः दीर्घा गम्भीराः कुटिला: लक्ष्णाः जलाशयाः सरःपङ्क्तयः प्रतीताः सर:सर:पङ्क्तयः परस्पर-संलग्नानि बहूनि सरांसीति, एवमादीनि बाह्वादिना न प्रदर्शयेद् अवलोकयेद्वा, यत: केवली ब्रूयात्कर्मोपादानमेतत्, किमिति?, यतो ये तत्स्था: पक्षिमृगसरीसृपादयस्ते त्रासं गच्छेयुः, तदावासितानां वा साधुविषयाऽऽशङ्का समुत्पद्येत, अथसाधूनांपूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथा न कुर्यात्, आचार्योपाध्यायादिभिश्च गीताथैः सह विहरेदिति // ३५०॥साम्प्रतमाचार्यादिना सह गच्छतः साधोर्विधिमाह सेभिक्खूवा 2 आयरिउवज्झा० गामा० नो आयरियउवज्झायस्स हत्थेण वा हत्थंजाव अणासायमाणे तओ संजयामेव आयरिउ० सद्धिं जाव दूइजिज्जा ॥१॥से भिक्खू वा आय० सद्धिं दूइज्जमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पा० एवं वइज्जाआउसंतो! समणा! के तुब्भे? कओ वा एह? कहिं वा गच्छिहिह?, जे तत्थ आयरिए वा उवज्झाए वा से भासिज्ज वा वियागरिज वा, आयरिउवज्झायस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं करिज्जा, तओ० सं० अहाराईणिए वा० दुइजिजा॥ २॥से भिक्खूवा अहाराइणियंगामा दू० नोराईणियस्स हत्थेण हत्थं जाव अणासायमाणे तओ सं० अहाराइणियं गामा० दू० // 3 ॥से भिक्खू वा 2 अहाराइणिअंगामाणुगामं दूइज्जमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पाडिपहिया एवं वइज्जाआउसंतो! समणा! के तुब्भे?, जे तत्थ सव्वराइणिए से भासिज्ज वा वागरिजवा, राइणियस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं भासिज्जा, तओ संजयामेव अहाराइणियाए गामाणुगामं दूइजिजा // 4 // सूत्रम् 351 // स भिक्षुराचार्यादिभिः सह गच्छंस्तावन्मात्रायां भूमौ स्थितो गच्छेद् यथा हस्तादिसंस्पर्शो न भवतीति // तथा-स भिक्षुरा / / 668 //