SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 665 // श्रुतस्कन्धः२ चूलिका-१ तृतीयमध्ययनं ईर्या, द्वितीयोद्देशकः सूत्रम् 348 उदके गमनविधिः सर्वमसारंवा परित्यजेत्, अथैवं जानीयाच्छक्तोऽहं पारगमनाय ततस्तथाभूत एव गच्छेत्, उत्तीर्णश्च कायोत्सर्गादिपूर्ववत्कुर्यादिति आमर्जनप्रमार्जनादिसूत्रं पूर्ववन्नेयमिति // 347 // साम्प्रतमुदकोत्तीर्णस्य गमनविधिमाह से भिक्खू वा० गामा० दूइज्जमाणे नो मट्टियागएहिं पाएहिं हरियाणि छिंदिय 2 विकुञ्जिय र विफालिय 2 उम्मग्गेण हरियवहाए गच्छिज्जा, जमेयं पाएहिं मट्टियं खिप्पामेव हरियाणि अवहरंतु, माइट्ठाणं संफासे, नो एवं करिजा, से पुव्वामेव अप्पहरियं मग्गं पडिलेहिज्जा तओ० सं० गामा०॥१॥से भिक्खूवा रगामाणुगामंदूइज्जमाणे अंतरा से वप्पाणि वाफ० पा० तो० अ० अग्गलपासगाणि वा गड्डाओवादरीओ वा सइ परक्कमे संजयामेव परिक्कमिजानो उज्जु०॥२॥केवली०, सेतत्थ परक्कममाणे पयलिज वा 2, से तत्थ पयलमाणे वा 2 रुक्खाणि वा गुच्छाणि वा गुम्माणि वा लयाओ वा वल्लीओ वा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय 2 उत्तरिज्जा, जे तत्थ पाडिपहिया उवागच्छंति ते पाणी जाइज्जा 2, तओसं० अवलंबिय 2 उत्तरिज्जा तओस० गामा० दू० ॥३॥से भिक्खूवा० दूइज्जमाणे अंतरा से जवसाणि वा सगडाणि वारहाणि वा सचक्काणि वा परचक्काणि वा सेणं वा विरूवरूवं संणिविटुं पेहाए सइ परक्कमे सं० नो ऊं०॥४॥सेणं परोसेणागओवइज्जा आउसंता! एसणंसमणे सेणाए अभिनिवारियं करेइ, से णं बाहाए गहाय आगसह, सेणं परो बाहाहिंगहाय आगसिज्जा, तंनो सुमणे सिया जाव समाहीए तओ सं० गामा० दू०॥५॥ सूत्रम् 348 // स भिक्षुरुदकादुत्तीर्णः सन् कर्दमाविलपादः सन्(नो)हरितानि भृशं छित्त्वा तथा विकुब्जानि कृत्वा एवं भृशं पाटयित्वोन्मार्गेण हरितवधाय गच्छेद्- यथैनां पादमृत्तिका हरितान्यपनयेयुरित्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्याच्छेषं सुगममिति॥स भिक्षुामान्तराले यदि वप्रादिकं पश्येत्ततःसत्यन्यस्मिन् सङ्कमे तेन ऋजुना पथा न गच्छेद्, यतस्तत्र गर्तादौ निपतन् सचित्तं वृक्षादिकमवलम्बेत, / / 665 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy