SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराचं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 664 // सामाचारी-यदुदकाई वस्त्रं तत्स्वत एव यावन्निष्प्रगलं भवति तावदुदकतीर एव स्थेयम्, अथ चौरादिभयागमनं स्यात्ततः श्रुतस्कन्धः२ प्रलम्बमानं कायेनास्पृशता नेयमिति / / 345 // तथा चूलिका-१ तृतीयमध्ययनं से भिक्खूवा गामाणुगामंदूइज्जमाणे नो परेहिं सद्धिं परिजविय 2 गामा० दूइ०, तओ सं० गामा० दूइ०॥सूत्रम् 346 // ईर्या, कण्ठ्यम्, नवरं परिजवियर त्ति परैः सार्द्ध भृशमुल्लापं कुर्वन्न गच्छेदिति // 346 / / इदानीं जङ्घासंतरणविधिमाह- द्वितीयोद्देशकः से भिक्खूवा गामा० दू० अंतरा से जंघासंतारिमे उदगे सिया, से पुवामेव ससीसोवरियं कायं पाए य पमजिज्जा 2 एगं पायंजले सूत्रम् 346-347 किच्चा एगंपायथले किच्चा तओसं० उदगंसि आहारियंरीएज्जा // 1 // से भि० आहारियंरीयमाणे नोहत्थेण हत्थंजाव अणासायमाणे उदके तओ संजयामेव जंघासंतारिमे उदए अहारियंरीएजा॥२॥से भिक्खूवा० जंघासंतारिमे उदए अहारियंरीयमाणे नो सायावडियाए गमनविधिः नो परिदाहपडियाए महइमहालयंसि उदयंसि कायं विउसिज्जा, तओसंजयामेव जंघासंतारिमे उदए अहारियंरीएजा॥३॥ अह पुण एवं जाणिज्जा पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा 2 कारण दगतीरए चिट्ठिज्जा // 4 // से भि० उदउल्लं वा कार्यससि० कायंनो आमजिज्ज वा नो०॥५॥अह पु० विगओदए मे काए छिन्नसिणेहे तहप्पगारं कायं आमजिज्ज वा० पायविज वा तओ सं० गामा० दूइ०॥६॥सूत्रम् 347 // तस्य भिक्षोामान्तरं गच्छतो यदा अन्तराले जानुदघ्नादिकमुदकं स्यात्तत उर्द्धकायं मुखवस्त्रिकया अध:कायं च रजोहरणेन / प्रमृज्योदकं प्रविशेत्, प्रविष्टश्च पादमेकं जले कृत्वाऽपरमुत्क्षिपन् गच्छेत्, न जलमालोडयता गन्तव्यमित्यर्थः, अहारियं रीएज्ज त्ति यथा ऋजु भवति तथा गच्छेन्नार्दवित विकारं वा कुर्वन् गच्छेदिति / स भिक्षुर्यथाऽऽर्यमेव गच्छन् महत्युदके महाश्रये वक्षःस्थलादिप्रमाणे जङ्घातरणीये नदीह्रदादौ पूर्वविधिनैव कार्य प्रवेशयेत्, प्रविष्टश्च यधुपकरणं निर्वाहयितुमसमर्थस्ततः
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy