SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 658 // श्रुतस्कन्धः२ चूलिका-१ तृतीयमध्ययनं ईर्या, प्रथमोद्देशकः सूत्रम् 338 विहार प्रतिषेधः से भिक्खूवा० गामा० दूइज्जमाणे अंतरा से विरूवरूवाणि पचंतिगाणि दसुगाययाणि मिलक्खूणि अणायरियाणि दुसन्नप्पाणि दुप्पन्नवणिजाणि अकालपडिबोहीणि अकालपरिभोईणि सइ लाढे विहाराए संथरमाणेहिं जाणवएहि नो विहारवडियाए पवजिज्जा गमणाए, केवली बूया आयाणमेयं, तेणं बाला अयं तेणे अयं उवचरए अयं ततो आगएत्तिकट्ठ तं भिक्खुं अक्कोसिज्ज वा जाव उद्दीवज वा वत्थं प० के० पाय० अच्छिंदिज वा भिंदिन वा अवहरिज वा परिट्ठविज वा 2 / अह भिक्खूणं पु० जं तहप्पगाराई विरू० पचंतियाणि दस्सुगा० जाव विहारवत्तियाए नो पवजिज वा गमणाए तओ संजया गा० दू०॥सूत्रम् 338 // स भिक्षुामान्तरं गच्छन् यत्पुनरेवं जानीयात्, तद्यथा- अन्तरा ग्रामान्तराले विरूपरूपाणि नानाप्रकाराणि प्रात्यन्तिकानि दस्यूनां- चोराणामायतनानि-स्थानानि मिलक्खूणि त्ति बर्बरशबरपुलिन्द्रादिम्लेच्छप्रधानानि अनार्याणि अर्द्धषड्रिंशजनपदबाह्यानि दुःसञ्ज्ञाप्यानि दुःखेनार्यसञ्ज्ञांज्ञाप्यन्ते, तथा दुष्प्रज्ञाप्यानि दुःखेन धर्मसज्ञोपदेशेनानार्यसङ्कल्पानिवर्त्यन्ते अकालप्रतिबोधीनि / न तेषांकश्चिदपर्यटनकालोऽस्ति, अर्द्धरात्रादावपि मृगयादौ गमनसम्भवात्, तथाऽकालभोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु चान्येष्वार्यजनपदेषु न तेषु म्लेच्छस्थानेषु विहरिष्यामीति गमनं न प्रतिपद्येत, किमिति?, यतः केवली ब्रूयात्कर्मोपादानमेतत्, संयमात्मविराधनातः, तत्रात्मविराधने संयमविराधनाऽपि संभवतीत्यात्मविराधनां दर्शयति-तेम्लेच्छाः णं इति वाक्यालङ्कारे एवमूचुः, तद्यथा- अयं स्तेनः, अयमुपचरकः-चरोऽयं तस्मादस्मच्छत्रुग्रामादागत इतिकृत्वा वाचाऽऽ-8 क्रोशयेयुः, तथा दण्डेन ताडयेयुःयावज्जीविताद्व्यपरोपयेयुः, तथा वस्त्रादि आच्छिन्द्युः' अपहरेयुः, ततस्तंसाधुंनि टयेयुरिति / अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेषु म्लेच्छस्थानेषु गमनार्थं न प्रतिपद्यन्ते, ततस्तानि परिहरन् संयत एव 0 प्रतिपद्यते (मु०)। // 658 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy