SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 656 // श्रुतस्कन्धः 2 चूलिका-१ तृतीयमध्ययन ईर्या, प्रथमोद्देशक: सूत्रम् 335-336 विहारप्रतिषेधः वियारभूमी नोसुलभेपीढफलगसिज्जासंथारगेनोसुलभेफासुए उंछे अहेसणिज्जे जत्थ बहवे समण० वणीमगाउवागया उवागमिस्संति य अच्चाइन्ना वित्ती नो पन्नस्स निक्खमणे जाव चिंताए, सेवं नच्चा तहप्पगारं गामं वा नगरं वा जाव रायहाणिं वा नो वासावासं उवल्लिइजा ॥१॥से भि० से जं० गामंवा जाव राय० इमंसि खलु गामंसि वा जाव महई विहारभूमी महई वियार० सुलभेजत्थ पीढ ४सुलभे फा० नो जत्थ बहवे समण उवागमिस्संति वा अप्पाइन्ना वित्ती जावरायहाणिं वा तओ संजयामेव वासावासं उवलिइज्जा ॥२॥सूत्रम् 335 // स भिक्षुर्यत्पुनरेवं राजधान्यादिकं जानीयात्, तद्यथा- अस्मिन् ग्रामे यावद् राजधान्यां वा न विद्यते महती विहारभूमिः स्वाध्यायभूमिः, तथा विचारभूमि: बहिर्गमनभूमिः, तथा नैवात्र सुलभानि पीठफलहकशय्यासंस्तारकादीनि, तथा न सुलभः। प्रासुक: पिण्डपातः, उंछे त्ति एषणीयः, एतदेव दर्शयति- अहेसणीजे त्ति यथाऽसावुद्गमादिदोषरहित एषणीयो भवति तथाभूतो दुर्लभ इति, यत्र च ग्रामनगरादौ बहवः श्रमणब्राह्मणातिथिकृपणवणीमगादय उपागता अपरे चोपागमिष्यन्ति, एवं च तत्रात्याकीर्णा वृत्तिः, वर्त्तनं- वृत्तिः, सा च भिक्षाटनस्वाध्यायध्यानबहिर्गमनकार्येषु जनसङ्कलत्वादाकीर्णा भवति, ततश्च न प्राज्ञस्य तत्र निष्क्रमणप्रवेशौ यावच्चिन्तनादिकाः क्रिया निरुपद्रवाः संभवन्ति, स साधुरेवं ज्ञात्वा न तत्र वर्षाकालं विदध्यादिति // एवं च व्यत्ययसूत्रमपि व्यत्ययेन नेयमिति // 335 // साम्प्रतं गतेऽपि वर्षाकाले यदा यथा च गन्तव्यं तदधिकृत्याह अह पुणेवं जाणिज्जा-चत्तारि मासा वासावासाणं वीइक्वंता हेमंताण य पंचदसरायकप्पे परिवुसिए, अंतरा से मग्गे बहुपाणा जाव ससंताणगा नो जत्थ बहवे जाव उवागमिस्संति, सेवं नच्चा नो गामाणुगाम दूइजिज्जा // 1 // अह पुणेवं जाणिज्जा चत्तारि मासा० कप्पे परिवुसिए, अंतरा से मग्गे अप्पंडा जाव असंताणगा बहवे जत्थ समण उवागमिस्संति, सेवं नच्चा तओ संजयामेव० // 656 // 88888888888888888888
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy