SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 655 // सूत्रम् 334-335 विहार यद्विधेयमेतच्च प्रतिपाद्यमिति // 314 // श्रुतस्कन्धः 2 नि०- तइयंमि अदायणया अप्पडिबंधोय होइ उवहिमि। वजेयव्वं च सया संसारियरायगिहगमणं // 315 // चूलिका-१ तृतीयमध्ययनं तृतीयोद्देशके यदि कश्चिदुदकादीनि पृच्छति, तस्य जानताऽप्यदर्शनता विधेयेत्ययमधिकारः, तथोपधावप्रतिबन्धो विधेयः ईर्या, तदपहरणे च स्वजनराजगृहगमनं च वर्जनीयम्, न च तेषामाख्येयमिति // 315 // साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं. प्रथमोद्देशकः | नियुक्ति: 315 सूत्रमुच्चारणीयम्, तच्चेदं उद्देशाधिकारः अब्भुवगए खलु वासावासे अभिपवुढे बहवे पाणा अभिसंभूया बहवे बीया अहुणाभिन्ना अंतरा से मग्गा बहुपाणा बहुबीया जावससंताणगा अणभिक्कंता पंथा नो विन्नाया मग्गा सेवं नच्चा नोगामाणुगामं दूइजिजा, तओ संजयामेव वासावासं उवल्लिइजा॥ सूत्रम् 334 // प्रतिषेधः आभिमुख्येनोपगतासु वर्षासु अभिप्रवृष्टे च पयोमुचि, अत्र वर्षाकालवृष्टिभ्यां चत्वारो भङ्गाः, तत्र साधूनां सामाचार्येवैषा, यदुत-निर्व्याघातेनाप्राप्त एवाषाढचतुर्मासके तृणफलकडगलकभस्ममात्रकादिपरिग्रहः, किमिति?, यतो जातायां वृष्टी बहवः प्राणिनः इन्द्रगोपकबीयावकगर्दभकादयः अभिसंभूता प्रादुर्भूताः, तथा बहूनि बीजानि अभिनवाङ्करितानि, अन्तराले च मार्गास्तस्य- साधोर्गच्छतो बहुप्राणिनो बहुबीजा यावत्ससन्तानका अनभिक्रान्ताश्च पन्थानः, अत एव तृणाकुलत्वान्न विज्ञाता: मार्गाः, स- साधुरेवं ज्ञात्वा न ग्रामानामान्तरं यायात्, ततः संयत एव वर्षासु यथाऽवसरप्राप्तायां वसतावुपलीयेत वर्षाकालं कुर्यादिति // 334 // एतदपवादार्थमाह से भिक्खूवा०२ सेनं पुण जाणिज्जा गामवाजावरायहाणिं वा इमंसिखलुगामंसिवाजाव राय० नो महई विहारभूमी नो महई // 655 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy