SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 644 // वसतियाचाविधि: वा चम्मए वा चम्मकोसए वा चम्मछेयणए वा दुब्बद्ध दुन्निक्खित्ते अणिकंपे चलाचले भिक्खूय राओ वा वियाले वा निक्खममाणे श्रुतस्कन्धः२ वा 2 पयलिज्ज वा ॥२॥से तत्थ पयलमाणे वा० हत्थं वा० लूसिज्ज वा पाणाणि वा 4 जाव ववरोविज वा, अह भिक्खूणं पुव्वो- चूलिका-१ द्वितीयमध्ययन वइटुंजाव तह० उवस्सए पुरा हत्थेण निक्ख० वा पच्छा पाएणं तओ संजयामेव नि० पविसिज्ज वा // सूत्रम् 311 / / शय्यैषणा, स भिक्षुर्यं पुनरेवंभूतं प्रतिश्रयंजानीयात्, तद्यथा-क्षुद्रिकाः लघ्व्यस्तथा क्षुद्रद्वाराः नीचाः उच्चैस्त्वरहिताः संनिरुद्धाः गृहस्थाकुला तृतीयोद्देशक: सूत्रम् वसतयो भवन्ति, ताश्चैवं भवन्ति-तस्यांसाधुवसतौ शय्यातरेणान्येषामपि कतिपयदिवसस्थायिनां चरकादीनामवकाशो दत्तो 311-312 भवेत्, तेषां वा पूर्वस्थितानां पश्चात्साधूनामुपाश्रयो दत्तो भवेत्, तत्र कार्यवशाद्वसता रात्र्यादौ निर्गच्छता प्रविशता वा यथा चरकाद्युपकरणोपघातो न भवति तदवयवोपघातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रियया यतितव्यम्, शेष कण्ठ्यम्, नवरं चिलिमिली यमनिका चर्मकोशः पार्णािनं खल्लकादिः॥३११॥ इदानीं वसतियाञ्चाविधिमधिकृत्याह से आगंतारेसु वा अणुवीय उवस्सयं जाइज्जा, जे तत्थ ईसरे जे तत्थ समहिट्ठाए ते उवस्सयं अणुन्नविज्जा- कामं खलु आउसो! अहालंदं अहापरिन्नायं वसिस्सामोजाव आउसंतो! जाव आउसंतस्स उवस्सए जाव साहम्मिया एत्ता तावता उवस्सयं गिहिस्सामो तेण परं विहरिस्सामो॥सूत्रम् 312 // स भिक्षुरागन्तागारादीनि गृहाणि पूर्वोक्तानि तेषु प्रविश्यानुविचिन्त्य च-किंभूतोऽयंप्रतिश्रयः? कश्चात्रेश्वरः? इत्येवं पर्यालोच्य च प्रतिश्रयं याचेत्, यस्तत्र ईश्वर: गृहस्वामी यो वा तत्र समधिष्ठाता प्रभुनियुक्तस्तानुपाश्रयमनुज्ञापयेत्, तद्यथा- कामं तवेच्छया / आयुष्मन्! त्वया यथापरिज्ञातं प्रतिश्रयं कालतो भूभागतश्च तथैवाधिवत्स्यामः, एवमुक्तः स कदाचिद् गृहस्थ एवं ब्रूयाद्- यथा कियत्कालं भवतामत्रावस्थानमिति?, एवं गृहस्थेन पृष्टः साधुः-वसतिप्रत्युपेक्षक एतद् ब्रूयाद्-यथा कारणमन्तरेण ऋतुबद्धे // 644 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy