________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 643 // स्वाध्यायध्यायिनः शय्या-सर्वाङ्गिकी संस्तारक:-अर्द्धतृतीयहस्तप्रमाणः, यदिवा शयनं शय्या तदर्थं संस्तारकः शय्या श्रुतस्कन्धः२ संस्तारकस्तत्र केचिद्रता:ग्लानादिभावात्, तथा लब्धे पिण्डपाते ग्रासैषणारतास्तदेवं सन्ति भवन्ति केचन भिक्षव: एवमाख्यायिनः चूलिका-१ द्वितीयमध्ययनं यथाऽवस्थितवसतिगुणदोषाख्यायिनः ऋजवो नियाग:- संयमो मोक्षो वा तं प्रतिपन्नाः, तथा अमायाविनः, एवंविशिष्टाः शय्यैषणा, साधव: व्याख्याता: प्रतिपादिताः, तदेवं वसतिगुणदोषानाख्याय गतेषु तेषु तैश्च श्रावकैरेवंभूतैषणीयवसत्यभावे साध्वर्थमा-2 तृतीयोद्देशकः देरारभ्य वसतिः कृता पूर्वकृता वा छादनादिना संस्कृता भवेत्, पुनश्च तेष्वन्येषु वा साधुषु समागतेषु सन्ति विद्यन्ते तथाभूताः सूत्रम् 311 वसतियाद्याकेचन गृहस्थाः य एवंभूतां छलनां विदध्युः, तद्यथा- प्राभृतिकेव प्राभृतिका- दानार्थं कल्पिता वसतिरिह गृह्यते, सा च विधि: तैर्गृहस्थैः उत्क्षिप्तपूर्वा तेषामादौ दर्शिता यथाऽस्यां वसत यूयमिति, तथा निक्षिप्तपूर्वा पूर्वमेव अस्माभिरात्मकृते निष्पादिता, तथा परिभाइयपुत्व त्ति पूर्वमेवास्माभिरियं भ्रातृव्यादेः परिकल्पितेत्येवंभूता भवेत्, तथाऽन्यैरपीयं परिभुक्तपूर्वा, तथा पूर्वमेवास्माभिरियं परित्यक्तेति, यदि च भगवतांनोपयुज्यते ततो वयमेनामपनेष्यामः, इत्येवमादिका छलना साधुना सम्यग् / विज्ञाय परिहर्त्तव्येति, ननु किमेवं छलनासम्भवेऽपि यथाऽवस्थितवसतिगुणदोषादिकं गृहस्थेन पृष्टः साधुर्व्याकुर्वन्-कथयन् सम्यगेव व्याकरोति?, यदिवैवं व्याकुर्वन् सम्यग् व्याकर्ता भवति?, आचार्य आह- हन्त इति शिष्यामन्त्रणे सम्यगेव व्याकर्ता भवतीति // 310 // तथाविधकार्यवशाच्चरककार्पटिकादिभिः सह संवासे विधिमाह___से भिक्खूवा० से जं पुण उवस्सयं जाणिज्जा खुड्डियाओ खुड्डदुवारियाओ निययाओ संनिरुद्धाओ भवन्ति, तहप्पगा० उवस्सए राओ वा वियाले वा निक्खममाणे वा प० पुरा हत्थेण वा पच्छा पाएण वा तओ संजयामेव निक्खमिज वा २॥१॥केवली बूया आयाणमेयं, जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वादंडए वा लट्ठिया वा मिसियावा नालिया वाचेलं वा चिलिमिली // 643 //