SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 642 // कथनम् प्रचुरान्नपानोऽयं ग्रामोऽतोऽत्र भवतां वसतिं प्रतिगृह्य स्थातुं युक्तमित्येवमभिहितः सन्नेवमाचक्षीत- न केवलं पिण्डपात: श्रुतस्कन्धः२ प्रासुको दुर्लभस्तदवाप्तावपि यत्रासौ भुज्यते स च प्रासुक:- आधाकर्मादिरहितः प्रतिश्रयो दुर्लभः, उंछ इति छादनाद्युत्तरगुण- चूलिका-१ द्वितीयमध्ययनं दोषरहितः, एतदेव दर्शयति- अहेसणिज्जे त्ति यथाऽसौ मूलोत्तरगुणदोषरहितत्वेनैषणीयो भवति तथाभूतो दुर्लभ इति, ते शय्यैषणा, चामी मूलोत्तरगुणा: पट्टी वंसो दो धारणाओ चत्तारि मूलवेलीओ। मूलगुणेहिं विसुद्धा एसा आहागडा वसही॥१॥वंसगकडणोक्पण तृतीयोद्देशकः छायण लेवण दुवारभूमीओ। परिकम्मविप्पमुक्का एसा मूलुत्तरगुणेसु // 2 // दूमिअधूमिअवासिअउज्जोवियबलिकडा अवत्ता य / सित्ता सूत्रम् 310 शुद्धवसतिसम्मट्ठावि अविसोहिकोडीगया वसही // 3 // अत्र च प्रायशः सर्वत्र सम्भवित्वादुत्तरगुणानां तानेव दर्शयति, न चासौ शुद्धो भवत्यमीभिः कर्मोपादानकर्मभिः, तद्यथा- छादनत: द दिना, लेपनत: गोमयादिना संस्तारकं- अपवर्त्तकमाश्रित्य, तथा / द्वारमाश्रित्य बृहल्लघुत्वापादनतः, तथा द्वारस्थगनं-कपाटमाश्रित्य, तथा पिण्डपातैषणामाश्रित्य, तथाहि-कस्मिंश्चित्प्रतिश्रये 8 प्रतिवसतः साधून शय्यातरः पिण्डेनोपनिमन्त्रयेत्, तदहे निषिद्धाचरणमग्रहे तत्प्रद्वेषादिसम्भव इत्यादिभिरुत्तरगुणैः शुद्धः प्रतिश्रयो दुरापः, शुद्धे च प्रतिश्रये साधुना स्थानादि विधेयम्, यत उक्तं मूलुत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं / सेवेज सबकालं विवज्जए हुति दोसा उ॥१॥मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायादिभूमीसमन्वितो विविक्तो दुराप इति दर्शयतिसे इत्यादि, तत्र च भिक्षवश्चर्यारता:- निरोधासहिष्णुत्वाच्चङ्कमणशीला:, तथा स्थानरता: कायोत्सर्गकारिण: निशीथिकारता O वसतिमभिगृह्य (मु०)। 0 पृष्टिवंशो द्वे धारणे चतस्रो मूलवेल्यः / मूलगुणैर्विशुद्धा एषा यथाकृता वसतिः // 1 // वंशककटनोत्कम्पनच्छादनलेपनं द्वारभूमेः। // 642 परिकर्मविप्रमुक्ता एषा मूलोत्तरगुणैः // 2 // धवलिता धूपिता वासिता उद्योतिता कृतबलिका च व्यक्ता च / सिक्ता संमृष्टाऽपि च विशोधिकोटीगता वसतिः / / 3 // 08 शुद्धा (मु०)10 पादानतः (मु०)। 0 मूलोत्तरगुणशुद्धां स्त्रीपशुपण्डकविवर्जितां वसतिम् / सेवेत सदाकालं विपर्यये तु भवन्ति दोषाः // 1 // B
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy