SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:२ // 636 // वा प्रद्विष्टस्तं साधु व्यापादयेदित्यादिदोषाः, अभणने च तमेव तपस्विनं भिक्षुमस्तेनं स्तेनमित्याशङ्केतेति, शेषं पूर्ववदिति // 298 / / श्रुतस्कन्धः२ पुनरपि वसतिदोषाभिधित्सयाऽऽह चूलिका-१ द्वितीयमध्ययनं से भिक्खूवा से जं० तणपुंजेसु वा पलालपुंजेसु वा सअंडे जाव ससंताणए, तहप्पगार उ० नो ठाणं वा०॥१॥३॥से भिक्खूल शय्यैषणा, वा० से जंतणपुं० पलाल० अप्पंडे जाव चेइज्जा // 2 // सूत्रम् 299 // द्वितीयोद्देशकः सुगमम्,एतद्विपरीतसूत्रमपि सुगमम्, नवरमल्पशब्दोऽभाववाची।। 299 / / साम्प्रतं वसतिपरित्यागमुद्देशकार्थाधिकार-3 सूत्रम् 299 स्थानादिनिर्दिष्टमधिकृत्याह निषेधः सआगंतारेसु आरामागारेसुवागाहावइकुलेसुवा परियावसहेसुवा अभिक्खणंसाहम्मिएहिं उवयमाणेहिं नोउवइज्जा ॥सूत्रम्३००॥ सूत्रम् 300-301 यत्र ग्रामादेर्बहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि, तथाऽऽराममध्यगृहाण्यारामागाराणि, पर्यावसथामठाः, वसतिदोषाः इत्यादिषु प्रतिश्रयेषु अभीक्ष्णं अनवरतं साधर्मिकैः अपरसाधुभिः अवपतद्भिः आगच्छद्भिर्मासादिविहारिभिश्छर्दितेषु नावपतेत् नागच्छेत्-तेषु मासकल्पादिन कुर्यादिति // 300 // साम्प्रतं कालातिक्रान्तवसतिदोषमाह से आगंतारेसु वा 4 जे भयंतारो उडु(उ) बद्धियं वा वासावासियं वा कप्पं उवाइणित्ता तत्थेव भुजो संवसंति,अयमाउसो! ___ कालाइक्वंतकिरियावि भवति ॥१॥सूत्रम् 301 // तेष्वागन्तागारादिषु ये भगवन्तः ऋतुबद्धं इति शीतोष्णकालयोर्मासकल्पं उपनीय अतिवाह्य वर्षासु वा चतुरो मासानतिवाह्य // 636 // तत्रैव पुन: कारणमन्तरेणासते, अयमायुष्मन्! कालातिक्रमदोष: संभवति, तथा च स्त्र्यादिप्रतिबन्धः स्नेहादुद्गमादिदोषसम्भवो वेत्यतस्तथा स्थानं न कल्पत इति // 301 // इदानीमुपस्थानदोषमभिधित्सुराह
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy