SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 635 // श्रुतस्कन्धः२ चूलिका-१ द्वितीयमध्ययन शय्यैषणा, द्वितीयोद्देशकः सूत्रम् 297-298 स्थानादिनिषेधः आयाणमेयं भिक्खूस्स गाहावइणा सद्धिं संव० इह खलुगाहावइस्स अप्पणो सयट्ठाए विरूवरूवाईदारुयाई भिन्नपुव्वाइं भवंति, अह पच्छा भिक्खुपडियाए विरूवरूवाइंदारुयाई भिंदिज्ज वा किणिज्ज वा पामिच्चेज वा दारुणा वा दारुपरिणामं कटुअगणिकायं उ०प०, तत्थ भिक्खू अभिकंखिज्जा आयावित्तए वा पयावित्तए वा वियट्टित्तए वा, अह भिक्खू० जंनो तहप्पगारे०॥सूत्रम् 297 // कर्मोपादानमेतद्भिक्षोर्यगृहस्थावबद्धे प्रतिश्रये स्थानमिति, तद्यथा- गाहावइस्स अप्पणो त्ति, तृतीयार्थे षष्ठी, गृहपतिना आत्मना स्वार्थं विरूपरूप: नानाप्रकार आहार: संस्कृतः स्यात्, अथ अनन्तरं पश्चात्साधूनुद्दिश्याशनादिपाकं वा कुर्यात्, तदुपकरणादि वा ढौकयेत्, तं च तथाभूतमाहारं साधु क्तुं पातुं वाऽभिकाङ्केत्, विअट्टित्तए व त्ति तत्रैवाहारगृद्ध्या विवर्तितुंआसितुमाकाङ्केत्, शेषं पूर्ववदिति // एवं काष्ठाग्निप्रज्वालनसूत्रमपि नेयमिति // 296-297 // किञ्च से भिक्खूवा० उच्चारपासवणेण उवाहिज्जमाणे राओवा वियाले वा गाहावईकुलस्स दुवारबाहं अवंगुणिज्जा, तेणे य तस्संधिचारी अणुपविसिज्जा, तस्स भिक्खुस्स नो कप्पड़ एवं वइत्तए-अयं तेणोपविसइवानोवा पविसइ उवल्लियइ वा नो वा० आवयइवानो वा० वयइ वा नोवा तेण हडं अन्नेण हडं तस्स हडं अन्नस्स हडं अयं तेणे अयं उवचरए अयं हंता अयं इत्थमकासी तंतवस्सिं भिक्खुं अतेणं तेणंति संकइ, अह भिक्खूणं पु० जाव नो ठा०॥सूत्रम् 298 / / स भिक्षुस्तत्र गृहस्थसंसक्ते प्रतिश्रये वसन्नुच्चारादिना बाध्यमानो विकालादौ प्रतिश्रयद्वारभागमुद्धाटयेत्, तत्र च स्तेन: चौरः तत्सन्धिचारी छिद्रान्वेषी अनुप्रविशेत्, तं च दृष्ट्वा तस्य भिक्षोनैवं वक्तुं कल्पते- यथाऽयं चौरः प्रविशति न वेति, तथोपलीयते न वेति, तथाऽयमतिपतति न वेति, तथा वदति वा न वदति वा, तेनामुकेनापहृतं अन्येन वा,तस्यापहृतमन्यस्य वा, अयं स स्तेनस्तदुपचरको वा, अयं गृहीतायुधोऽयं हन्ता अयमत्राकार्षीदित्यादि न वदनीयम्, यत एवं तस्य चौरस्य व्यापत्तिः स्यात्, स // 635 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy