________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 634 // प्रतिपादिताः, इहापितथाविधवसतिदोषविशेषप्रतिपादनायाह श्रुतस्कन्ध:२ गाहावई नामेगे सुइसमायारा भवंति, से भिक्खूय असिणाणए मोयसमायारे से तगंधे दुग्गंधे पडिकूले पडिलोमे यावि भवइ, जं चूलिका-१ द्वितीयमध्ययनं पुवं कम्मं तं पच्छा कम्मं जं पच्छा कम्मंतं पुरे कम्म, तं भिक्खुपडियाए वट्टमाणा करिज्जा वा नो करिजा वा, अह भिक्खूणं पु० जं. शय्यैषणा, तहप्पगारे उ० नो ठाणं॥सूत्रम् 295 // द्वितीयोद्देशकः एके केचन गृहपतयः शुचिः समाचारो येषां ते तथा, ते च भागवतादिभक्ता भवन्ति भोगिनो वा- चन्दनागुरुकुङ्कम सूत्रम् 295-296 कर्पूरादिसेविन:, भिक्षुश्चास्नानतया तथाकार्यवशात् मोयग त्ति कायिका तत्समाचरणात्स भिक्षुस्तद्गन्धो भवति, तथा च स्थानादिदुर्गन्धः, एवंभूतश्च तेषां गृहस्थानां प्रतिकूल: नानुकूलोऽनभिमतः, तथा प्रतिलोमः तद्गन्धाद्विपरीतगन्धो भवति, एकार्थिको निषेधः वैतावतिशयानभिमतत्वख्यापनार्थावुपात्ताविति, तथा ते गृहस्था: साधुप्रतिज्ञया यत्तत्र भोजनस्वाध्यायभूमौ स्नानादिकं पूर्वं / कृतवन्तस्तत्तेषामुपरोधात्पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्वं कुर्वन्ति, एवमवसर्पणोत्सर्पणक्रियया साधूनामधिकरणसम्भवः, यदिवा ते गृहस्थाः साधूपरोधात्प्राप्तकालमपि भोजनादिकं न कुर्युस्ततश्चान्तरायमनःपीडादिदोषसम्भवः अथवा त एव साधवो गृहस्थोपरोधाद्यत्पूर्वं कर्म- प्रत्युपेक्षणादिकं तत्पश्चात्कुर्युर्विपरीतं वा कालातिक्रमेण कुर्युर्न कुर्युर्वा, अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यमिति // 295 // किञ्च___आयाणमेयं भिक्खूस्स गाहावईहिंसद्धिं सं०, इह खलुगाहावइस्स अप्पणो सयट्ठाए विरूवरूवे भोयणजाए उवक्खडिए सिया, अह पच्छा भिक्खुपडियाए असणं वा 4 उवक्खडिज वा उवकरिज वा, तंच भिक्खू अभिकंखिज्जा भुत्तए वा पायए वा वियट्टित्तए वा,अह मिजं नो तह०॥सूत्रम् 296 // 1637