SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ श्रुतस्कन्धः२ चूलिका-१ द्वितीयमध्ययनं शय्यैषणा, प्रथमोद्देशकः सूत्रम् 294 स्थाननिषेधः द्वितीयोद्देशकः // 633 // __ आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावइणीओवा गाहावइधूयाओ वा गा० सुण्हाओवागा० धाईओ वा गा० दासीओ वा गा० कम्मकरीओ वा तासिं च णं एवं वुत्तपुव्वं भवइ-जे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्पइ मेहुणधम्मं परियारणाए आउट्टित्तए, जा य खलु एएहिं सद्धिं मेहुणधम्म परियारणाए आउट्टाविजा पुत्तं खलु सा लभिज्जा उयस्सिं तेयस्सिं वच्चस्सिं जसस्सिं संपराइयं आलोयणदरसणिज्नं, एयप्पगारं निग्योसं सुच्चा निसम्म तासिं च णं अन्नयरी सड्डी तं तवस्सिं भिक्खू मेहूणधम्मपडियारणाए आउट्टाविज्जा ॥१॥अह भिक्खूणं पु० जंतहप्पगारे सा० उ० नोठा 3 चेइजा ॥२॥एयं खलु तस्स० भिक्खुस्स भिक्खुणीए वा सामग्गियं जाव सया जएजासि त्तिबेमि॥३॥ सूत्रम् २९४॥पढमा सिज्जा सम्मत्ता 2-1-2-1 // पूर्वोक्ते गृहे वसतो भिक्षोरमी दोषाः, तद्यथा- गृहपतिभार्यादय एवमालोचयेयुः- यथैते श्रमणा मैथुनादुपरताः, तदेतेभ्यो यदि पुत्रो भवेत्ततोऽसौ ओजस्वी बलवान् तेजस्वी दीप्तिमान् वर्चस्वी रूपवान् यशस्वी कीर्तिमान्, इत्येवं संप्रधार्य तासां च मध्ये एवंभूतं शब्दं काचित्पुत्रश्रद्धालुः श्रुत्वा तं साधु मैथुनधर्म(स्य) पडियारणाए त्ति आसेवनार्थं आउट्टावेज्ज त्ति अभिमुखं कुर्यात्, अत एतद्दोषभयात्साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते प्रतिश्रये स्थानादि न कार्यमिति, एतत्तस्य भिक्षोभिक्षुण्या वा सामग्र्यं सम्पूर्णो भिक्षुभाव इति // 294 ॥प्रथमोद्देशकः समाप्तः // 2-1-2-1 // ॥द्वितीयाध्ययने द्वितीयोद्देशकः॥ उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके सागारिकप्रतिबद्धवसतिदोषाः
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy