________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 632 / / श्रुतस्कन्ध:२ चूलिका-१ द्वितीयमध्ययन शय्यैषणा, प्रथमोद्देशकः सूत्रम् 292-293 स्थाननिषेधः प्रतिश्रये गृहपत्यादयः परस्परत आक्रोशादिकाः क्रिया: कुर्युः, तथा च कुर्वतो दृष्ट्वा स साधुः कदाचिदुच्चावचं मनः कुर्यात्, तत्रोच्चं नाम मैवं कुर्वन्तु, अवचं नाम कुर्वन्त्विति, शेषं सुगममिति // 291 // आयाणमेयं भिक्खुस्स गाहावईहिंसद्धिंसंवसमाणस्स, इह खलुगाहावई अप्पणो सयट्ठाए अगणिकायं उज्जालिज्जा वा पज्जालिज्ज वा विज्झविज वा॥१॥अह भिक्खू उच्चावयं मणं नियंछिज्जा, एए खलु अगणिकायं उ० वा 2 मा वा उ० पजालिंतु वा मा वा प०, विज्झविंतु वा मा वा वि०॥२॥ अह भिक्खूणं पु० जंतहप्पगारे उ० नो ठाणं वा३चेइज्जा / / सूत्रम् 292 // एतदपि गृहपत्यादिभिःस्वार्थमग्निसमारम्भे क्रियमाणे भिक्षोरुच्चावचमनः सम्भवप्रतिपादकं सूत्रं सुगमम् // 292 // अपिच__ आयाणमेयं भिक्खुस्स गाहावईहिंसद्धिं संवसमाणस्स, इह खलु गाहावइस्स कुंडले वा गुणे वा मणी वा मुत्तिए वा हिरण्णे वा सुवण्णे वा कडगाणि वा तुडियाणि वा तिसराणि वा पालंबाणि वा हारे वा अद्धहारे वा एगावली वा कणगावली वा मुत्तावली वा रयणावली वा तरुणीयं वा कुमारिं अलंकियविभूसियं पेहाए॥१॥अह भिक्खू उच्चाव० एरिसिया वा सानो वा एरिसिया इयवाणं बूया इय वाणं मणं साइजा ॥२॥अह भिक्खूणंपु० 4 जंतहप्पगारे उवस्सए नो० ठा०॥३॥ सूत्रम् 293 // गृहस्थैः सह संवसतो भिक्षोरेते च वक्ष्यमाणा दोषाः, तद्यथा- अलङ्कारजातं दृष्ट्वा कन्यकां वाऽलङ्कतां समुपलभ्य ईदृशी तादृशी वा शोभनाऽशोभना वा मद्भार्यासदृशी वा तथाऽलङ्कारो वा शोभनोऽशोभन इत्यादिकां वाचं ब्रूयात्, तथोच्चावचं शोभनाशोभनादौ मन: कुर्यादिति समुदायार्थः, तत्र गुणो-रसना हिरण्यं-दीनारादिद्रव्यजातं त्रुटितानि-मृणालिकाः प्रालम्ब:आप्रपदीन आभरणविशेषः, शेषं सुगमम् // 293 // किञ्च आप्रदीपन (मु०)। // 632 //