________________ // 631 // श्रीआचाक्षुट्टैरवबद्धः-सिंहश्वमार्जारादिभिर्यो वर्त्तते, तथा पशवश्च भक्तपाने च, यदिवा पशूनां भक्तपाने तद्युक्तम्, तथाप्रकारे सागारिके श्रुतस्कन्धः 2 नियुक्ति गृहस्थाकुलप्रतिश्रये स्थानादि न कुर्याद्, यतस्तत्रामी दोषाः, तद्यथा- आदानं कर्मोपादानमेतद्, भिक्षोर्गृहपतिकुटुम्बेन सह चूलिका-१ श्रीशीला० द्वितीयमध्ययन वृत्तियुतम् संवसतो यतस्तत्र भोजनादिक्रिया निःशङ्का न संभवति, व्याधिविशेषो वा कश्चित्संभवेदिति दर्शयति-अलसगे त्ति हस्तपादादि शय्यैषणा, श्रुतस्कन्ध:२ स्तम्भः श्वपथुर्वा, विशूचिकाछर्दी प्रतीते, एते व्याधयस्तं साधुमुद्बाधेरन्, अन्यतरद्वा दुःखं रोग: ज्वरादिः आतङ्क: सद्यः प्राण- प्रथमोद्देशकः हारी शूलादिस्तत्र समुत्पद्येत, तंच तथाभूतं रोगातङ्कपीडितं दृष्ट्राऽसंयत: कारुण्येन भक्त्या वा तद्भिक्षुगात्रं तैलादिनाऽभ्यङ्ग्यात् / सूत्रम् 291 स्थाननिषेधः तथेषन्मक्षयेद्वा पुनश्च स्नानं- सुगन्धिद्रव्यसमुदयः, कल्क:- कषायद्रव्यक्वाथः, लोध्रु-प्रतीतम्, वर्णकः- कम्पिल्लकादिः, चूर्णो यवादीनां पद्मकं- प्रतीतम्, इत्यादिना द्रव्येण ईषत्पुनः पुनर्वा घर्षयेत्, घृष्ट्वा चाभ्यङ्गापनयनार्थमुद्वर्त्तयेत्, ततश्चशीतोदकेन / वा उष्णोदकेन वा उच्छोलेज्ज त्ति ईषदुच्छोलनं विदध्यात् प्रक्षालयेत् पुनः पुनः, स्नानं वा-सोत्तमाङ्गं कुर्यात्सिञ्चेद्वेति, तथा दारुणा वा दारूणां परिणामं कृत्वा- संघर्षं कृत्वाऽग्निमुज्ज्वालयेत्प्रज्वालयेद्वा, तथा च कृत्वा साधुकायं आतापयेत् सकृत् / प्रतापयेत्पुनः पुनः / अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते ससागारिके प्रतिश्रये स्थानादिकं न कुर्यादिति // 290 // आयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमाणस्स इह खलुगाहवई वा जाव कम्मकरी वा अन्नमन्नं अक्कोसंति वा पचंति वारुंभंति वा (बंधति वा वहति वा वहंति वा) उद्दविंति वा, अह भिक्खूणं उच्चावयं मणं नियंछिज्जा, एए खलु अन्नमन्नं अक्कोसंतु वा // 631 // मावा अक्कोसंतु जावमा वा उद्दविंतु, अह भिक्खूणं पुव्व० जंतहप्पगारे सा० नो ठाणं वा 3 चेइज्जा॥सूत्रम् 291 // कर्मोपादानमेतद्भिक्षोः सागारिके प्रतिश्रये वसतो, यतस्तत्र बहवः प्रत्यपायाः संभवन्ति, तानेव दर्शयति- इह इत्थंभूते