SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 630 // स भिक्षुर्यं पुनरेवंभूतमुपाश्रयं जानीयात्, तद्यथा- स्कन्धः-एकस्य स्तम्भस्योपर्याश्रयः, मञ्चमालौ- प्रतीतौ, प्रासादो | श्रुतस्कन्धः 2 द्वितीयभूमिका, हर्म्यतलं- भूमिगृहम्, अन्यस्मिन् वा तथाप्रकारे प्रतिश्रये स्थानादि न विदध्यादन्यत्र तथाविधप्रयोजनादिति, चूलिका-१ द्वितीयमध्ययनं स चैवंभूतः प्रतिश्रयस्तथाविधप्रयोजने सति यद्याहृत्य- उपेत्य गृहीत: स्यात्तदानीं यत्तत्र विधेयं तदर्शयति-न तत्र शीतोदकादिना शय्यैषणा, हस्तादिधावनं विदध्यात्, तथा न च तत्र व्यवस्थित: उत्सृष्टं उत्सर्जनं- त्यागमुच्चारादेः कुर्यात्, केवली ब्रूयात्कर्मोपादानमेतदा- प्रथमोद्देशकः त्मसंयमविराधनातः, एतदेव दर्शयति- स तत्र त्यागं कुर्वन् पतेद्वा पतंश्चान्यतरं शरीरावयवमिन्द्रियं वा विनाशयेत्, तथा / सूत्रम् 290 स्थाने यतना प्राणिनश्चाभिहन्याद्यावज्जीविताव्यपरोपयेत् प्रच्यावयेदिति, अथ भिक्षूणांपूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेऽन्तरिक्षजाते प्रतिश्रये स्थानादिन विधेयमिति // 289 // अपि च से भिक्खू वा० से जं० सइत्थियं सखुड्सपसुभत्तपाणं तहप्पगारे सागारिए उवस्सए नो ठाणं वा 3 चेइज्जा // 1 // आयाणमेयं भिक्खुस्स गाहावइकुलेण सद्धिं संवसमाणस्स अलसगेवा विसूइया वा छड्डी वा उव्वाहिज्जा अन्नयरे वासे दुक्खे रोगायंकेसमुपजिजा, अस्संजए कलुणपडियाए तं भिक्खुस्स गायं तिल्लेण वा घएण वा नवणीएण वा वसाए वा अब्भंगिज्ज वा मक्खिज्ज वा सिणाणेण वा कक्केण वा लुद्धेण वा वण्णेण वा चुण्णेण वा पउमेण वा आघंसिज्ज वापघंसिज्ज वा उव्वलिज्ज वा उव्वट्टिज वा सीओदगवियडेण वा उसिणोदगवियडेण वा (पहोएजवा) उच्छोलिज्ज वा पक्खालिज्ज वा सिणाविज वा सिंचिज वा दारुणा वा दारुपरिणामं कुटु अगणिकायं उज्जालिज्ज वा पजालिज्ज वा उजालित्ता कायं आयाविजा वा प०॥२॥ अह भिक्खूणं पुव्वोवइट्ठा० जंतहप्पगारे // 630 // सागारिए उवस्सए नो ठाणं वा 3 चेइज्जा ॥३॥सूत्रम् 290 // स भिक्षुर्यं पुनरेवंभूतमुपाश्रयं जानीयात् तद्यथा-यत्र स्त्रियं तिष्ठन्तीं जानीयात्, तथा सखुड्डन्ति सबालम्, यदिवा सह
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy