SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 2 चूलिका-१ द्वितीयमध्ययन शय्यैषणा, द्वितीयोद्देशकः श्रुतस्कन्ध:२ // 637 // सूत्रम् 302-303 वसतिदोषा: से आगंतारेसु वा 4 जे भयंतारो उडु० वासा० कप्पं उवाइणावित्ता तं दुगुणा दु(ति) गुणेण वा अपरिहरित्ता तत्थेव भुजो० अयमाउसो! उवट्ठाणकि०२॥सूत्रम् 302 // ये भगवन्त: साधव आगन्तागारादिषु ऋतुबद्धं वर्षां वाऽतिवाह्यान्यत्र मासमेकं स्थित्वा द्विगुणत्रिगुणादिना मास(सादि) कल्पेन अपरिहत्य-द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वसन्ति, अयमेवंभूतः प्रतिश्रय उपस्थानक्रियादोषदुष्टो भवत्यतस्तत्रावस्थातुंन कल्पत इति // 302 // इदानीमभिक्रान्तवसतिप्रतिपादनायाह___इह खलु पाईणं वा 4 संतेगइया सहा भवंति, तंजहा-गाहावई वा जाव कम्मकरीओ वा, तेसिं च णं आयारगोयरे नो सुनिसंते भवइ, तंसदहमाणेहिं पत्तियमाणेहिं रोयमाणेहिं बहवे समण माहण अतिहिकिवणवणीमए समुद्दिस्स तत्थ 2 अगारीहिं अगाराई चेइयाई भवंति, तंजहा-आएसणाणिवा आयतणाणिवा देवकुलाणि वा सहाओवा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुहाकम्मंताणि वा दब्भकम्मंताणि वा वद्धकं वक्कयकं० इंगालकम्म० कट्ठक० सुसाणक० सुण्णागारगिरिकंदरसंतिसेलोवट्ठाणकम्मंताणि वा भवणगिहाणिवा, जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा तेहिं उवयमाणेहिं उवयंति अयमाउसो! अभिक्वंतकिरिया यावि भवइ 3 // सूत्रम् 303 // इह प्रज्ञापकाद्यपेक्षया प्राच्यादिषु दिक्षु श्रावकाः प्रकृतिभद्रका वा गृहपत्यादयो भवेयुः, तेषां च साध्वाचारगोचरः णो सुणिसंतोभवइ त्ति न सुष्ठु निशान्त:-श्रुतोऽवगतो भवति, साधूनामेवंभूतः प्रतिश्रय: कल्पते नैवंभूत इत्येवंन ज्ञातं भवतीत्यर्थः, प्रतिश्रयदानफलंच स्वर्गादिकं तैः कुतश्चिदवगतम्, तच्छ्रद्दधानः प्रतीयमानै रोचयद्भिरित्येकार्था एते किञ्चिद्भेदाद्वा भेदः, तदेवंभूतैः अगारिभिः गृहस्थैर्बहून् श्रमणादीन् उद्दिश्य तत्र तत्रारामादौ यानशालादीनि स्वार्थ कुर्वद्भिःश्रमणाधवकाशार्थं चेइयाई महान्ति // 637 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy