SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 627 // जाणिज्जा अस्सिंपडियाए एगंसाहम्मियं समुद्दिस्स पाणाई 4 समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छिनं अणिसटुं अभिहडं आहट्ट श्रुतस्कन्धः२ चेएइ, तहप्पगारे उवस्सए पुरिसंतरकडे वा जाव अणासेविए वा नो ठाणं वा ३चेइज्जा // 3 // एवं बहवे साहम्मिया एगंसाहम्मिणिं चूलिका-१ द्वितीयमध्ययनं बहवे साहम्मिणीओ॥४॥से भिक्खूवा० से जंपुण उ० बहवे समण माहणअतिहिकिविण वणीमए पगणिय 2 समुद्दिस्स तं चेव शय्यैषणा, भाणियत्वं ॥५॥से भिक्खू वा० से जं० बहवे समण समुद्दिस्स पाणाई 4 जाव चेएति, तहप्पगारे उवस्सए अपुरिसंतरकडे जाव प्रथमोद्देशकः अणासेविए नो ठाणं वा 3 चेइज्जा॥६॥, अह पुणेवं जाणिज्जा पुरिसंतरकडे जाव सेविए पडिलेहित्ता 2 तओ संजयामेव चेइज्जा। सूत्रम् 287 शय्यायां ७॥से भिक्खूवा० से जंपुण अस्संजए भिक्खुपडियाए कडिए वा उक्कंबिए वा छन्ने वा लित्ते वा घट्टेवा मढेवा संमढेवा संपधूमिए स्थानादिवा तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा सेजं वा निसीहिंवा चेइज्जा, अह पुण एवं जाणिज्जा पुरिसंतरकडे | वर्जनम् जाव आसेविए पडिलेहित्ता 2 तओ चेइज्जा ॥८॥सूत्रम् 287 // स भिक्षुः उपाश्रयं वसतिमेषितुं यद्यभिकाङ्केत्ततो ग्रामादिकमनुप्रविशेत्, तत्र च प्रविश्य साधुयोग्यं प्रतिश्रयमन्वेषयेत्, तत्र च यदि साण्डादिकमुपाश्रयं जानीयात्ततस्तत्र स्थानादिकं न विदध्यादिति दर्शयति- सुगमम्, नवरं स्थानं कायोत्सर्गः शय्या संस्तारकः निशीथिकास्वाध्याय: णो चेइज्जत्ति नो चेतयेत्-नो कुर्यादित्यर्थः॥ एतद्विपरीते तु प्रत्युपेक्ष्य स्थानादीनि कुर्यादिति साम्प्रतं प्रतिश्रयगतानुद्मादिदोषान् बिभणिषुराह- स: भावभिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा- अस्सिंपडियाए / त्ति एतत्प्रतिज्ञया एतान् साधून् प्रतिज्ञाय- उद्दिश्य प्राण्युपमर्दैन साधुप्रतिश्रयं कश्चिच्छ्राद्धः कुर्यादिति। एतदेव दर्शयति- एकं साधर्मिकं साधुं अर्हत्प्रणीतधर्मानुष्ठायिनं सम्यगुद्दिश्य- प्रतिज्ञाय प्राणिनः समारभ्य प्रतिश्रयार्थमुपमद्य प्रतिश्रयं कुर्यात्, तथा / तमेव साधुं सम्यगुद्दिश्य क्रीतं मूल्येनावाप्तम्, तथा पामिच्चं ति अन्यस्मादुच्छिन्नं गृहीतं अच्छेज्जं ति भृत्यादेर्बलादाच्छिद्य गृहीतं // 627 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy