________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 628 // अनिसृष्टं स्वामिनाऽनुत्सङ्कलितं अभ्याहृतं निष्पन्नमेवान्यतः समानीतम्, एवंभूतं प्रतिश्रयं आहृत्य उपेत्य चेएइ त्ति साधवे श्रुतस्कन्धः 2 ददाति, तथाप्रकारे चोपाश्रये पुरुषान्तरकृतादौस्थानादिन विदध्यादिति // एवं बहुवचनसूत्रमपिनेयम्॥तथा साध्वीसूत्रमप्येक- चूलिका-१ द्वितीयमध्ययन वचनबहुवचनाभ्यां नेयमिति // किञ्च- सूत्रद्वयं पिण्डैषणानुसारेण नेयम्, सुगमं च // तथा- स भिक्षुर्य पुनरेवंभूतं प्रतिश्रयं | शय्यैषणा, जानीयात्, तद्यथा- भिक्षुप्रतिज्ञया असंयतः गृहस्थः प्रतिश्रयं कुर्यात्, स चैवंभूतः स्यात्, तद्यथा- कटकितः काष्ठादिभिः प्रथमोद्देशकः कुड्यादौ संस्कृत: उक्कबिओ त्ति वंशादिकम्बाभिरवबद्धः छन्ने वत्ति दर्भादिभिश्छादित: लिप्तः गोमयादिना घृष्टः सुधादि सूत्रम् 288 शय्यायां खरपिण्डेन मृष्टः स एव लेपनिकादिना समीकृत: संमृष्टः भूमिकर्मादिना संस्कृतः संप्रधूपितः दुर्गन्धापनयनार्थं धूपादिना स्थानादिधूपितस्तदेवंभूते प्रतिश्रयेऽपुरुषान्तरस्वीकृते यावदनासेविते स्थानादि न कुर्यात्, पुरुषान्तरकृतासेवितादौ तु प्रत्युपेक्ष्य स्थानादि / वर्जनम् कुर्यादिति // 287 // से भिक्खूवा० सेजं० पुण उवस्सयं जा० अस्संजए भिक्खूपडियाए खुडियाओ दुवारियाओमहल्लियाओ कुज्जा, जहा पिंडेसणाए जाव संथारगं संथारिजा बहिया वा निन्नक्खु तहप्पगारे उवस्सए अपु० नो ठाणं०३ अह पुणेवं पुरिसंतरकडे आसेविए पडिलेहित्ता 2 तओ संजयामेव आव चेइजा॥१॥से भिक्खू वा० से ज० अस्संजए भिक्खूपडियाए उदग्गप्पसूयाणि कंदाणि वा मूलाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं साहरइ बहिया वा निण्णक्खूत० अपु० नो ठाणं वा 3 चेइज्जा, अह पुण० पुरिसंतरकडं चेइज्जा / / २॥से भिक्खू वा से ज० अस्संज० भि० पीढं वा फलगं वा निस्सेणिं वा उदूखलं वा ठाणाओठाणंसाहरइ बहिया वा निण्णक्खूतहप्पगारे उ० अपु० नो ठाणंवा 3 चेइज्जा, अह पुण० पुरिसं०चेइज्जा॥३॥ सूत्रम् 288 // ©र्यत्पुन० (मु०)। 0 लेवनिका....संसृष्टः (मु०)। // 62