________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 626 // भवति, अत: कायविषया भावशय्या द्वितीयेति ॥३०४॥अध्ययनार्थाधिकारः सर्वोऽपि शय्याविषयः, उद्देशार्थाधिकार श्रुतस्कन्ध:२ प्रतिपादनाय नियुक्तिकृदाह चूलिका-१ 8 द्वितीयमध्ययनं नि०-सव्वेवि य सिज्जाविसोहिकारगा तहवि अस्थि उ विसेसो। उद्देसे उद्देसे वुच्छामि समासओ किंचि॥३०५॥ शय्यैषणा, सर्वेऽपि त्रयोऽप्युद्देशका यद्यपि शय्याविशुद्धिकारकास्तथाऽपि प्रत्येकमस्ति विशेषस्तमहं लेशतो वक्ष्य इति // 305 // एतदेवाह- प्रथमोद्देशकः नियुक्तिः नि०- उग्गमदोसा पढमिल्लुयंमि संसत्तपच्चवाया य १।बीयंमि सोअवाई बहुविहसिज्जाविवेगो 2 य॥३०६ / / 305-307 तत्र प्रथमोद्देशके वसतेरुद्गमदोषा:- आधाकर्मादयस्तथा गृहस्थादिसंसक्तप्रत्यपायश्चचिन्त्यन्ते?, तथा द्वितीयोद्देशके शौच- शय्यानिक्षेपाः वादिदोषा बहुप्रकारः शय्याविवेकश्च- त्यागश्च प्रतिपाद्यत इत्ययमर्थाधिकारः॥३०६॥ | सूत्रम् 287 शय्यायां नि०- तइए जयंतछलणा सज्झायस्सऽणुवरोहि जइयव्वं / समविसमाईएसु यसमणेणं निजरट्ठाए 3 // 307 // स्थानादिवर्जनम तृतीयोद्देशके यतमानस्य - उद्गमादिदोषपरिहारिण: साधोर्या छलना स्यात्तत्परिहारे यतितव्यम्, तथा स्वाध्यायानुपरोधिनि समविषमादौ प्रतिश्रयेसाधुना निर्जरार्थिना स्थातव्यमित्ययमर्थाधिकारः॥३०७॥गतो निर्युक्त्यनुगमः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं सेभिक्खूवा० अभिकंखिज्जा उवस्सयं एसित्तए अणुपविसित्ता गामंवा जाव रायहाणिं वा, से जंपुण उवस्सयं जाणिज्जा सअंडं जाव ससंताणयं तहप्पगारे उवस्सए नो ठाणं वा सिजं वा निसीहियं वा चेइज्जा ॥१॥से भिक्खू वा० से जंपुण उवस्सयं जाणिज्जा अप्पंडंजाव अप्पसंताणयंतहप्पगारे उवस्सए पडिलेहित्ता पमज्जित्ता तओसंजयामेव ठाणं वा 3 चेइज्जा ॥२॥से जंपुण उवस्सयं ®नुगमे सूत्र (मु०)। // 626 //