SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम एकादशमो |धिकार REEEEEEEEEEEEEXX प्रियागमप्रतिज्ञाया, रक्षायै नोत्तरं ददौ / तुभ्यं सभ्यमसभ्यं वा, न वाक्लभ्यते [वाल्लभ्यं मेन] केनचित् // 51 // श्वसुरस्य हृदादशै, स्पर्शात्त्वद्वाक्यविक्रिया / दुष्कर्मन् ! मलिनीचक्रे, निष्कलङ्कस्य शूरवत् // 52 // श्रृण्वन् गिरं नृपस्तस्या, निर्दम्भां शापभीतितः / प्रसीदाऽस्मिन्निषीद त्वमासने मौढशासने ! // 53 // श्रेष्ठिनः पादयोप॑ष्टः, सूनुस्तेन प्रणामितः / मापेन मधुराऽऽलापे-नाऽऽश्वास्यैना महासतीम् // 54 // देशान्निर्वासितो बन्धु-दत्तः सह निजाम्बया / पुनरेष्यसि चेत्पाप ! शिर छेत्स्यामि ते तदा // 55 // इत्युक्या तं च निःसार्य, श्रेष्ठिनं ज्येष्ठमनुना / समं समजलं प्रेषीन्महीशः स्वनिकेतने // 56 // नृपादेशारिवल-प्रमुखैः स्वजनैभृशं / बोधिता कमलश्रीः सा, मेने गमनमालये // 57 // बहुमानेन माङ्गल्यतोरणादिमहोत्सवैः। श्रेष्ठिना सा नवोदेवाऽनीयत स्वगृहं तदा // 58 // गृहव्यापारभारोऽपि, तेनारोपि शुभोदयात् / तस्यां वश्यात्मना पत्र-श्रियां गादानुरागतः // 59 // तयोमिथुनयोश्चित्ताऽनुरागप्रतिबिम्बनात् / अरुणोऽरुणभासेव, सेव्यतेऽस्माऽस्तभुधरे // 6 // अनूनायाः प्रियमाप्ति-प्रमोदेन मृगीदृशः / भूसंजयेव निष्क्रान्तः, कान्तोऽब्जिन्यास्तिरोऽभवत् // 61 // स्थाने स्थाने सुमनसां, हसितानां सजां भरैः / जहास वासवेश्माऽपि, दम्पत्योर्मनसामिव // 62 // लिप्तं मलयजालेपैर्धवलैर्वासमन्दिरं / रेजे मिथुनं वक्त्रेन्दुद्वयज्योत्स्नाऽऽशयादिव // 63 // भवदत्तमुता मोचे, सख्या कांचनमालया / प्रगुणीकुरु कामस्य, धनुर्वल्ली तर्नु पुरः // 64 // XXXXXXXXXXXXXXXXXRARROR
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy