SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम एकादशमोड धिकार सा समुद्राश्रया द्वेषा, कुल्या तुल्याऽपि सीतया / ब्रह्मणा निर्मला देव ! ऋषितुल्या प्रभासता // 23 // मद्वियुक्ता न भुक्ताऽपि, पापिना बन्धुनाऽधुना / विडम्बिताऽनृतैर्वाचा, प्रपञ्चैश्चञ्चलेक्षणा // 24 // अस्याः परीक्षा दक्षाभि-मृगाक्षीभिर्विधापय / यतः कलंककलिका, नोन्मिषेत् कलिकारणम् // 25 // पण्डिता सुकृते शील-मण्डिताऽखण्डिता यदा। रज्यतेऽस्यां कुलीनेन, मया तद् युज्यते कुले // 26 // लुसाचारा विचारान्मे, धार्या भार्या न साम्पतम् / वेधा न बोधुं मेधावी, चरित्रं चलचक्षुषाम् // 27 // यतः-एकं वक्त्रविलोकनेन वचनेनाऽन्य परं विभ्रम-धंभास्तनदर्शनप्रभृतिभिर्व्यामोहयन्ति स्त्रियः॥ इत्येवं कुटिलासु कृत्रिमकृतस्नेहासु तास्वप्यलम् / किं रे चित्त ! रतिं करोषि विमुखं सिद्धयङ्गनासङ्गमात् // 28 // युक्तमुक्तं भविष्येणेत्यादिशन्नपतिः स्वयम् / जयलक्ष्मी परीक्षायै, चन्द्रलेखासमन्विताम् // 29 // ताभ्यामपि कृतस्फाराडम्बराभ्यां वराम्बरः / धृताऽलङ्कारणाऽऽरम्भाद्रम्मास्तम्भाय सज्जितम् // 30 // ते तत्र गत्वा भुवने, परिवारेण वेष्टिताम् / ललन्ती ललनां वाक्ष्यो-पचारादेवमूचतुः // 31 // अहो ते रूपलालित्य, लावण्यं पुण्यमद्भूतम् / यूनां दत्तक्षणे साक्षादीक्षणे तव कैतवात् // 32 // पश्येन बन्धुदत्तेन, प्रेषिते स्वः स्वरूपतः / भियं निवेदयतां मे. प्रियायै सत्वरं गते // 33 // गृहाण दर्पणं दात्पश्य प्राणेश्वरं निजम् / पथ्यं नेपथ्यमाधेहि, गेहिनि ! स्नेहिनि पिये // 34 // तवैव भाग्यसौभाग्यावन्धुदत्तो महीभुजा / सन्मानितोऽयं त्वामात्युमात्मा-येन तृणीकृतः // 35 // कातराः कातराक्षीणां, भोक्तारो नैव कर्हिचित् / भृशं नयदर्श मत्वा, भविष्यस्तु तिरस्कृतः // 36 // XXXXXXXX XXXXXXXXXXXX
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy