________________ भविष्यदत्त चरित्रम एकादशमोड Kाधिकारः 80 इत्येवं वचनैः सुधाधिमधुरैः सम्बोध्य भूवासवम् / विश्वानन्दनचन्दनातिशिशिरैरामोचयत्तौ पुनः / सन्मान्यः कमलासुतः श्रुतकथाऽऽलापेषु धीरैस्ततः / मापालस्य नयैस्तथार्थविनयैः प्राप्तः परां प्रौढताम् // 107 // इति श्रीभविष्यदत्तचरित्रे श्रुतपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते दशमोऽधिकारः अथ भविष्यदत्तचरित्रे एकादशमोऽधिकारः यत्सेवाऽनुभवाश्चन्द्रो राजाऽभून्मण्डलाधिपः / द्विजाऽधिपोऽपि स शिवं, देयाश्चन्द्रमभः प्रभुः // 1 // मुक्तेन बन्धुदत्तेन, स्मरता हदि विभियम् / मंसूपवे क्षुद्र-वार्त्तया नागरो जनः॥२॥ तथापि श्रेष्ठिसम्बन्धान्न केनाऽपि न्यवेधत / जायमानेऽतिकष्टेऽपि नृणां क्लेशात्परस्परम् // 3 // चरणछन्नसञ्चारात्, पुरे जनपदे नृपः / परितश्चरितं राजनीतेातुं समैहत // 4 // कः किं करोति किं केनाऽऽनीतं भीतोऽत्र को जने / कस्य कस्मिंश्चिरं रागो, द्वेषो पा कः परो निजः // 5 // इत्याचाऽवेदितुं राशा, प्रेषिता विषयान्तरे / चराः परिचरन्तस्तत्, शशंसुः परचेष्टितम् // 6 // यतः--गन्धेन गावः पश्यन्ति, ब्राह्मणाः शाखचक्षुषा / घरैः पश्यन्ति राजानश्चक्षुामितरे जनाः // 7 // राजधान्यां जनः सर्वो, वैमनस्यं व्यगाइत / रोदिति व्याप्तदुःखेन, कामं निःश्वसिति प्रभो // 8 //