SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्त चरित्रम् 79 दशमोऽधिकार यदि मे निजभर्तारं, विमूच्याऽपरभूस्पृशः / स्मराशयेन न स्पर्शस्तदाऽस्तूपद्रवक्षयः // 93 // वचनादेव देवस्य, सानिध्यादहनावली / पवनस्याऽनुकूलत्वात्, कूलमधेः समाश्रयत् // 94 // अभुञ्जानाऽकृतस्नानाऽस्माकमत्याग्रहात्पथि / अभुक्तौषधमात्र सा, तपःसंयमशालिनी // 95 // न केनचिज्जहासोच्चैः, प्रेक्षांचक्रे महीतलम् / अन्तस्तापाद गलवाष्पा, निनाय समयं स्वयम् // 96 // कुमारीति स्त्रियाऽभाणि, कयाचिदपि तद् गिरम् / श्रृण्वती किमपि पाह, नोत्तरं सा महासती // 97 // प्रश्नादुत्तरदानाद्वा माऽभूदाऽऽलापपापतः / सामान्ये जनसंसर्ग, इत्यस्यात्सा निरुत्तरा // 98 // वणिपुत्रोक्तवृत्तान्तमाऽऽकाऽतिप्रकोपवान् / श्रेष्ठिने बन्धुदत्तस्य, बन्धायाऽऽदिष्टवान्नृपः // 99 // अभ्येत्य त्वरया क्रुरैः, शूरैर्वध्वा उभावपि / अहो दुश्चेष्टितं काष्टापन्नं दुष्टस्य मत्पुरे // 10 // एकापराधवान् भूपैः, सोढव्यो गाढशासनैः / पुनर्णयवान् मून, हन्तव्यस्त्याज्य एव वा // 101 // यतः- स्थानं सर्वस्य दातव्यप्रेकवाराऽपराधिनः / द्वितीयपतने दन्ता, वक्त्रेणापि विवर्जिताः॥१.१॥ साक्षेप तो निचिक्षेप, वेपमानौ महापतिः / कारागारे ततः पौरः, पुनरासीद्भयाकुलः // 103 // अहो किमेतत्सञ्जातं, मोचितावपि बन्धनात् / व्यसनं पुनरप्याप्ती, पिगेनां कर्मविक्रियाम् // 104 // श्रुत्वा भविष्यदत्तोऽपि, गत्वा राजकुलान्तरे / भूपं विज्ञपयामास, प्रसङ्घतो विमोचय // 105 // वार्ताऽप्यसौ पापात्रं, मत्कुलस्य कलङ्ककृत् / कृतापराधे सुमनाः, सौजन्यं तनुते सदा // 106 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy