SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्त चरित्रम् दशमोऽधिकार: आजीविकाऽपहारेण, भवताऽयं नियम्यताम् / धनं भविष्यो गृह्णातु, यथालिखितमञ्जसा // 79 // तन्निशम्य प्रजापालः, कृपालुर्विदधे तथा / नयेन पौरविज्ञप्तस्तयोर्मोक्षोऽभवद् यथा // 8 // भविष्यदत्तमाऽऽभाष्य, पौरमेलापकस्ततः / श्रेष्ठिना बन्धुदत्तेनाऽन्योऽन्यं चक्रे सुसङ्गतिः // 81 // धनं लात्वा वने मुक्तोऽपराधं तं क्षमस्व भो / इति पौरजनादेशाद्भविष्यो बैरमत्यजत् // 82 // भविष्येन धने नीते, यथा लिखितमालये / श्रेष्ठिनाऽजानता पृष्ठो, ज्येष्ठमनुरनूनभाः॥ 83 // कन्यापाणिग्रहमहः, कार्यते चेन त्वयोच्यते / तेनाऽप्युक्तं सार्थलोकमापृच्छयेष्टं विधीयताम् // 84 // वणिकुपुत्रास्तेन पृष्टाः, मोचुः सार्थानुयायिनः / को विवाहः किमौत्सुक्य, बन्धुदत्तस्य किं तथा // 85 // भविष्यदत्तकान्तेयं, सुभगाऽस्ति पतिव्रता / रक्षितं शीलमनया बनयात्तनयात्तव // 86 // एतस्याः शीलमाहात्म्यालीला किं वर्ण्यते नरैः। यत्सरैरपि सानिध्यमुदधेर्विदधेऽन्तरे // 87 // बन्धुदत्तो दुर्विकल्पातां जजल्प महासतीम् / तदैव जलवेः क्षोभोऽभवद्बहनभावत् // 88 // सांयात्रिकेषु पश्यत्सु, भयातरलितेक्षणम् / निर्यामकेषु नश्यत्सु, जाते कलकलारवे // 89 // कपोत्पोतवत्पोते. दिवं प्राप्य भ्रमं गते / सगते जलधेर्लोलकल्लोलानां गणे मियः // 9 // एतस्याः शीलधैर्येण, जलदेवतया कृता / उपद्रवोपशान्तिोक, जनविस्मयकारिणा // 91 // मातः कातरलोकं त्वं, पोतभाभयादिह / रक्षतादक्षतब्रह्माऽस्माभिरित्युदिता सती // 92 // 78
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy