SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ | वशमोड भविष्यदरचरित्रम धिकार श्रेष्ठी स बन्धुदत्तश्च, रक्षितो गुप्तवेश्मनि / दापिताऽस्य गृहे मुद्राऽपराधान्महतस्तदा // 65 // रूपवत्याऽऽकुला नष्टवा, कस्यापि शरणं ययौ / भूपेन स्थापितः श्रेष्ठी, भविष्यः पौरसाक्षिकः // 66 // महाजनमथाहय, पृष्टवान् धृष्टचेष्टितम् / बन्धुदत्तस्य दृष्टं भो, राजद्वारे मजल्पतः // 67 // चौरोऽयं वनमध्ये तु, भविष्यं दुर्विरोधतः / मुक्त्वा गतोऽपि निर्भीतो, मदग्रेऽसत्यमब्रवीत् // 68 // इदानीमनुकूलाऽस्तु, शूला तूलाऽधिरोपणात् / बन्धुदत्तस्य निर्मूल-मतेः स्थूलाऽपराधतः // 69 // तस्य दुष्कर्म निर्माण-विस्मयाधूनयन् शिरः / अन्योऽन्यं निजगादेवं, पौरः सर्वो महाशयः // 70 // निहन्यते यदा राज्ञा, तदाऽस्माकं महीतले / अयशो भूपतेः निन्दा, जायते जीवितावधि // 71 // प्रियता कीदृशी राज्ञः, श्रेष्ठिनोऽत्यादरोऽपि सन् / प्रभोः पराङ्मुखीभावः, किमयं हि भयङ्करः // 72 // अयुक्तं विहितं कार्य, बन्धुदत्तेन दुधिया / परोपार्जितवित्तेन, प्रभुताऽत्मनि निश्रिता // 73 // न दोषः कोऽपि राज्ञोऽस्य, स्थितस्य नयवर्मनि / कदापि श्रेष्ठिनो मोक्षे, बन्धुदत्ते ध्रुवं मृतिः॥७४ // इत्याऽपृश्य चिरं लोकैर्विज्ञतः स महीपतिः / श्रेष्ठी प्रभो ! न सामान्यो, मान्यस्त्वद्राजकर्मसु // 75 // तदस्य पौरविज्ञप्त्या, स्वामिन्मोक्षो विधीयताम् / नास्त्यन्यायरुचिः काचिन, श्रेष्ठिनस्तदजानतः // 76 // बन्धुदत्तौरदण्डं, लभते यदि तदनं / गृहीतमन्यदीयं स्यादवश्यं क्षयकारणम् // 77 // किन्तु भ्रातृधनं त्वेक-पितृकत्वात्परस्य न / तदस्य सङ्ग्रहान्नैव, निग्रहायोचितोऽपयम् // 78 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy