________________ भविष्यदत्तचरित्रम धमोशः 76 सत्कार्याऽस्मान् यथायोग्य, धनं स्वं वहनान्तरे / सोप्य पत्रेष्वाऽऽलेख्याऽरोहयत्स वधूं निजाम् // 51 // केनापि हेतुनोत्तीर्ण, वहनादेनमञ्जसा / मुक्त्वा तत्रैव सार्थेशो, वहनान्युदचीचलत // 52 // अयं पुननं भूरि, समादाय पुरादगात् / द्वयोः सौजन्यपैशुन्ये, मान्ययोस्तव वास्तवे // 53 // कमलायाः सुतो ज्येष्ठो, रूपवत्याः कनिष्ठकः / उभावपि श्रेष्ठिपुत्रौ, नयः को वाऽनयोऽनयोः // 54 // स्थाविव त्वदीयौ, तावन्योऽन्यं स्नेहभाजनम् / भाविनावनयोर्चादे, वज्रदण्डाय नः शिरः॥ 55 // वाती वणिग्वराणां तां, श्रुत्वा भूपः प्रसन्नग् / भविष्यदत्तं माह स्म, विजयस्तव वर्तताम् // 56 // राज्ञाऽपि प्रियसुन्दर्या, भावितः स्निग्धया दशा / प्रशंसितः सभासीनैः, साधु साध्विति धीसखैः॥ 57 // भूपेनाऽऽश्लिष्य वाढं सः, प्रेम्णाऽऽलोक्याऽभिनन्दितः / बालोऽयं कमलासूनुः, क्रीडितोऽस्माभिरन्वहम् // 58 // सिंहासने परिष्ठाप्य, चामरैर्वी जितो मया / छत्रं धृतं शिरस्यस्य, वाल्लभ्याऽभीष्टकारिणा // 59 // सौभाग्यादेष देवीनां, रादुत्सङ्गसङ्गमैः / वदितः स्नपितस्ताभिराभिमुख्येन चुम्बितः // 6 // पुत्रवबहुवात्सल्याखाऽलङ्करणादिभिः। चिरं परिचितो वेष, मया हा ! नोपलक्षितः॥ 61 // इयत्कालं स्थितो दूरे, मन्मनस्तेन दूयते / अस्माकमस्माद्विरहो, न भवेस्क्रियते तथा // 12 // राज्ञोऽभिमायमाऽऽसूत्र्य, सुमित्रा तनया तदा / ईयुषी प्रियसुन्दर्या, राज्ञा दत्ता प्रसन्नया // 63 // भविष्वदत्तं सत्कार्य, कृतसम्बन्धबन्धुरम् / वणिकपुत्रैः समं प्रेषीत, भूपतिः स्वस्वमन्दिरे // 64 //