SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम 75 दशमोऽ यद्धनं यस्य वहने, यावन्मात्रं निहितं / मन्मार्गगेन ते पापुलक्ष्यं वणिनां वराः॥ 37 // वक्त्रं मुकुलितं तस्मात्, श्रेष्ठिनः सतनूरुहः। संज्ञया ज्ञापितं राज्ञे, सर्वेषां गुप्तिरक्षणम् // 38 // भविष्यदत्तवदनं, प्रेक्ष्यमाणावपावशात् / रुदवाचाः कान्दिशीकाः, जाता सर्वे वणिग्वराः // 39 // रे दुष्टकर्मनिरताः, कलिना बलिना ध्रुवम् / प्रस्ताः समस्ता युगपत्कृतं यैः पापमीदृशम् // 40 // मुखे मृष्टा हदि दुष्टा, गोमुखव्याघ्ररूपिणः / निग्राह्याश्चौरवत्सर्व, स दण्डचण्डकर्मणाम् // 41 // इत्युक्ता भूभुजा पाणैर्मुक्ता इव वणिग्वराः / चकम्पिरे भयभ्रान्ताः, सर्वे ते नतदृष्टयः 42 // कमलागभुवा पोचे, न भेतव्यं मनागपि / नाऽपराधोऽत्र युष्माकं, बन्धुदत्तानुयायिनाम् // 43 // देव ! देव ! विमुश्चैतान्, वराकाननुजीविनः / सार्थेशस्याऽपराधे किं, दण्डयाः सानुयायिनः॥४४॥ वागेवं तन्निशम्याऽस्य, भूभुजा मियया गिरा / सर्वे सार्थजनाः पृष्टाः, मोचुर्नाथ ! जगत्पते ! // 45 // वयं वणिरुकुले जाता, घाताजीवस्य नो भयं / बन्धुदत्तेन यत्कर्म, कृतं कुलकलङ्ककृत् // 46 // लज्जामहे महेशानां, पुरस्तत्कथया वयम् / मुक्तोऽनेन वने पाप-चेतसा स्वीयसोदरः॥४७॥ भविष्यः पूर्णपुण्योऽयं, सकलत्रं सवैभवम् / लेभे साम्राज्यसम्पत्ति, तिलकद्वीपसाताम् // 48 // देशाददेशान्तरे देवाऽऽदेशाभ्रान्तिकृता घना। निरुद्यमाः समाजग्मुः, क्रमारतर्वे वणिग्वराः // 49 // अनेन चारुवाक्ये नाऽऽलापिताः पापिताः सुखम् / कमलामनना नून, विनयैर्भोजनादिभिः॥५०॥
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy