________________ भविष्यदत्तचरित्रम् नवमोऽधिकार सम्पाप्तस्तनयो नाम, मुद्रां तुभ्यमदादिमां / न ज्ञापनीयः कुत्राऽपीत्युक्त्वा साऽगात्सुतान्तिकम् // 109 // घनवर्षेण वल्लीव, पद्मिनी वारुणोदयात् / शरदातटिनीवाऽभूत्सा प्रसन्नानना तदा // 110 // तां तथाऽऽमोदसम्भारादुल्लसत्पुलकाङ्कुरां / निरूपयन् जहर्षोंच्चैः सर्वकुलवधूजनः // 111 // परस्परं जगावं, श्रृणु रुपवति ! स्नुषा / मुदिताऽश्रूणि तत्याज, तद्विधेहि महोत्सवम् // 112 // वरनेपथ्यमानीय, परिधापय सम्पति / कमलाऽऽलापयोगेन, विषादोऽस्याः प्रणष्टवान् // 113 // तैलाभ्यास्य समयो, मुहर्ने क्रियतामयं / इत्याभाषणमात्रेण, तुष्टाऽभाषिष्ट सा वधः॥ 114 // वस्त्रमन्यत् समानेयं, तैलाभ्यङ्गोचितं मम / ताभिः प्रसघ नारीभिस्तदुक्तिः सा समाहिता // 115 // तदा वस्त्रपरावर्ते, नखक्षतसमीक्षणात् / सख्या विहसितं पूर्व, तैलाभ्यङ्गस्तवाऽजनि // 116 // अन्या काचित् पुनः माह, न हास्यः समयोऽधुना / स्वापात्समत्कुणे मञ्चे, कण्ड्या नखरक्षतम् // 117 // काऽप्यवोचदुदृढाया, लक्षणं समवेक्ष्यते / अधरालक्तकव्यक्त्या, स्तनयोमा॑सलक्रिया // 118 // सन्निशम्याऽपराऽवादीद, द्वीपान्तरकुमारिका / इडगेव कुलाचारात्सम्भाव्या किं थोदितैः॥११९ // बासाऽवतारण कार्य, तत्पच्छन्नतया सखि! / विजने तां विनीयवाऽमृभिरभ्यङ्गनं कृतम् // 120 // इत्येवं वरमालरविरलैस्तूरस्वरापूरणात्, / गायन्तीषु वराङ्गनासु समभूदस्या महानुत्सवः // 121 // .