________________ भविष्यदच पुत्रस्याऽऽामनेन मातुरतुलानन्दस्तयोः खिन्नता / सम्पाप्ता ननु बन्धुदत्तवदनं, दौर्जन्यजन्या पुनः // 121 // चरित्रम् / इति श्रीभविष्यदत्तचरित्रज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते नवमोऽधिकारः। धिकार दशमोऽ अथ भविष्यदत्तचरित्रे दशमोऽधिकारः सम्मुखो लाभकृञ्चन्द्रः, प्रभावाद् यस्य नामजात् / स श्रीचन्द्रप्रभो देवस्तन्याद्वोऽचलाऽस्पदम् // 1 // सापल्यस्य प्रयत्नं तं दुर्णयस्य स्मरन हृदि / मनस्वी कमलामनुर्विममर्श प्रतिक्रियाम् // 2 // हरिणा कृतसङ्केतो, लक्ष्म्या च कमलश्रिया / सज्जीचकार भूपाय, दौकनं स सुधीः स्फुटम् // 3 // सुमुहत मुहुः स्वीयान्, निमन्त्र्याऽऽपृच्छय मन्त्रिणे / चन्द्रप्रभजिनं ध्यायन, नृपास्थानमयं ययौ // 4 // उद्भटैः सुभटैर्भूमी रक्षादविचक्षणैः / कुन्तानुरागतो युक्त, व्यक्तं तद्भीमतां गतैः॥५॥ सिच्यते यत्र भूभागः, करिणा मदवारिणा / शिक्षयन्ति स्म गान्धर्वा, द्विधापि नटनक्रियाम् // 6 // विक्रमाऽऽक्रान्तदिकचक्रः, सामन्तैर्यत्समन्ततः / अधिष्ठितं महोदात्तैमीररसैरिव // 7 // पीसखैरुल्मुखायः, क्रियते नृपसाक्षिकः / पाक्षिकाऽपाक्षिकान्वीक्ष्य त्याज्याऽस्मिन् माक्षिकाधिया // 8 //