________________ भविष्यदत्तचरित्रम 70 नवमोधिकार सपल्या रूपवत्याः सा, सम्प्राप्ता निलयाङ्गणे / कमला वीक्षिता सर्वनता परिजनैस्ततः // 96 // विस्मयोत्फुल्लनयनस्तां समस्ताङ्गशोभितां / श्रेष्ठी दृष्ट्वा तदा दध्यौ, किमेषा काऽप्यहो सुरी // 97 // कान्तायाः कान्तिविभ्रान्ति, समीक्ष्याऽभिनवां प्रियः / गलन्मन्दतया पश्यदेतां लावण्यकारिणीम् // 98 // रूपवत्यपि सर्वांगभूषानेपथ्यधारिणीं। वीक्षमाणा सपत्नी तां, मनःक्षोभं समासदत् / / 99 // भविष्यदत्तो देवेन, पामोति ज्ञायतेऽधुना / प्रमोदै वणैरस्या, ह्याकाराद्वस्तुलक्षणम् // 10 // यतः-उदीरितोऽर्थः पशुनाऽपि गृह्यते, हयाचनागाश्च वहन्ति नोदिताः। अनुक्तमप्यूहति पण्डितो जनः, परेगितज्ञानफला हि बुद्धयः // 101 // नेग् भूषणसंपत्ति पतेरपि योषितां / प्रसत्तिराननेऽप्यस्याः, सुतमाप्त्याऽनुभाव्यते // 102 // दत्तं वरासनं तस्याः, सपल्या कमला पुनः / कटाक्षैर्वीक्ष्यमाणाऽऽख्यात्, प्रियं मधुरया गिरा // 103 // विवाह्या बन्धुदत्तेन, कन्या धन्या गुणैवरैः / श्रूयतेऽस्यै विभुषाय, दीयते यन्ममोचितम् / / 104 // रूपवत्याह यद्देयं, तदत्रैव निधीयतां / नाऽसौ सम्भाषते नाऽपि. कुरुते नोचितक्रियाम् // 105 / / उत्थाय कमला वध्वाः, समीक्षे वदनाम्बुजं / वदन्तीति गृहस्यान्त-र्ययौ किश्चिद्विहस्य सा // 106 // दिव्याभरणभूत्यैव, दूरादेव विलोक्य तां / प्रणम्याऽसनदानादि, चक्रेऽभ्युत्थाय सा वधूः // 107 / / अपच्छाऽऽगच्छ हे मातः, प्राप्तस्ते तनयो नृपः / तदुक्तिमेतामाऽऽपीय, संज्ञयै बमाण सा // 108 //