________________ नबमो: भविष्यदत्त चरित्रम धिकार REEEEEEEEEEEEEEXXXX यस्याः कृते विवाहोऽयं, मारेभे श्रेष्ठिना स्वयं / सा स्नुषा तव मत्कान्ताऽपहता कैतवस्पृशा // 68 // प्रस्थाने यत्त्वयाऽऽदिष्ट, मम तेन सकलं कृतम् / वनमध्ये विमुक्तोऽहं, यत्र कोऽपि न मानवः // 69 // गतेऽस्मिन् अतिमुक्तानां, मण्डपेऽगमयं निशं / पातर्लब्धाऽध्वना-शैलकन्दरान्तः प्रविष्टवान् // 70 // नगरं शून्यमद्राक्ष, राक्षसा पीडितं पुरा / भ्राम्यस्तत्र विशश्राम, चिरं चन्द्रप्रभालये // 71 // देवाऽऽदेशेन सम्माप्ता, कुमारी सा विचक्षणा / मां संभोज्य तयाऽख्यायि, कथा स्वीया यथास्थिता / / 72 / / बाला मय्यनुरक्ताप्यदत्तादानधिया मया / न स्वीकृताऽशनिवेगस्तां मां सः प्रदत्तवान् / / 73 // विवास तां ममादत्त, पुरीराज्यं प्रसय सः / व्यतिचक्राम मे तत्र, पुरे द्वादशवत्सरी // 74 // त्वत्सामकृते पुर्याः, प्रस्थितस्य वनान्तरे / मीलितो बन्धुदत्तोऽपि, निर्द्धनः स्पर्धनो मया // 75 // पूर्वाऽपराधवैगुण्यं क्षामयन्नमयन्नरं / क्षुद्रः छिद्रेण मत्कान्तामानयद्धनसंयुताम् / / 76 // मां साधर्मिकवात्सल्यादच्युतेन्द्रः समानयत् / माणिभद्रं समादिश्य, प्राक्सम्बन्धात् पुरे स्यात् / / 77 // श्रुत्वा वृत्तं तमित्युक्तं, तनयेन प्रसूस्ततः / प्राप्तोऽसि पुग्यसाहाय्यात्, पिष्ट्वा कटं गृहेजः // 78 // वस्त्राभरणरत्नादि, यदानीतं पुराततः / सर्व सुतो निजाम्बायाः, पुरतः समढौकयत् // 79 // मसीद मातर्भषादि, परिधेहि ययोचितम् / अस्तु वस्तुकृतार्थ मे, यजातं तेऽासातम् // 8 // तद्वीक्ष्य कमला हात्, स्नात्वा शुद्धजलैरलं / कुर्कुमेनोद्वय॑ गात्रं, न्यलेपोद कुर्कुमद्रवैः // 81 / /