SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम नवमोड़धिकारः PORRECORRECXXX भविष्यदत्तभूपेन, धूपेनाऽगुरुजन्मना / संतये कृतनैवेद्यो, माणिभद्रो विसर्जितः // 40 // कुशलं जननी पृष्टा, पुत्रेण पाह साऽधिकं / त्वदागमनयोगेन, मन्ये क्षेममयं जगत् // 41 // तुभ्यं यचिन्तितं क्षुद्र-रभद्रं दुर्जनैरिह / तत्तेषामेव देवेन, नीयतां व्याकुले कुले // 42 // वनावनाय, पुत्राऽहं, प्रविशन्ती भयाकुला / रक्षिता मुनिवाक्येन, तपःसंवरसादरा // 43 // श्रुतपञ्चमीकाऽऽराद्धाराद्धान्तोक्ततपोजपैः। तत्पभावात्तवाऽप्यासीद्विदेशे संपदागमः॥४४॥ बन्धुदत्तः कया रीत्या, पाविशनगरे बरे / एवं प्रश्ने जनन्याह, मासोऽभूत् तत्समागते // 45 // उपार्जितं धनं भूरि, गजाश्चादिपरिग्रहात् / नन्दितेन ततो राज्ञा, मोदितं सकलं पुरम् // 46 // कारितः समहोत्साहात, प्रवेशं भूभुजा पुरे / उत्तम्भितध्वजे सज-तोरणे मङ्गलैवरैः // 47 // श्रूयते वारीया नृणामाऽऽनीता स्त्री कुतोऽपि च / बन्धुदत्तेन मूर्तेव, लक्ष्मीः सौभाग्यशालिनी // 48 // आश्चर्यमेतत्सा नैव, केनाऽपि सह भाषते / नाऽलङ्करोति स्वदेई, नयनेऽस्या निरञ्जने // 49 // शुचं नाऽप्यमुचद दूरे, रुदतीस्तुदती भृशं / न दृशं भूतलादन्यत्, स्थले निक्षिपति क्षणम् / / 50 // न स्नाति भोज्यं नाऽनाति, पतितोद्वेगनीरधौ / न वेषाऽऽडम्बरं धत्ते, चित्ते जीवितसंशयात् // 51 // तथापि तस्याः पारेभे, श्रेष्ठी पाणिग्रहोत्सवम् / तैलोद्वर्त्तनमाङ्गल्यक्रियाद्यस्याः प्रवर्त्तते // 52 // श्रुत्वा स श्रेष्ठिमूर्येष्ठः, प्रवृत्तिर्मातुराननात् / नागमो मम संज्ञाप्यः, क्यापीत्यम्बां न्येषधयत् // 53 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy