________________ भविष्यदत्त चरित्रम नवमोऽधिकार विमाने स गवाक्षस्थः सुरदत्तविभूषणैः, / वौविलेप दिव्यैः, रराज सुरराजवत् // 26 // नगर-ग्राम-शैलादीन् पश्यन् मुदितमानसः / क्षाणदगमपुरोपान्ते, विमानानमियिवान् // 27 // उद्वक्त्रकमला तत्र, कमलापि समातृका / सुतागमावधिदिनं प्राप्याभूद्भयविड्वला // 28 // वैशाखशुक्रपञ्चम्यां, कृताईत्पूजनोत्सवा / कमला सुबतार्याऽपि, चक्रतुर्जागरं निशि // 29 // अद्यापि नागतः मनुस्तत्पातलिताऽनले / प्रवेक्ष्यामीति निश्चित्य, निश्वासं कमलाऽमुचत् // 30 // नान्यथा स्याहषेणी, सम्पाप्तोऽवसरोऽप्ययम् / सुत्रता चिन्तयन्तीति, यावदासीत्वतोन्मुखी // 31 // तावनभोगणात्सयोऽचततार गृहाऽऽजिरे / विमानं मानवानां, तत्कान्त्या विस्मयकारणम् // 32 // किमेतदिति सम्भ्रान्त्या, लोके त्रस्यति सर्वतः / कमलश्रीजिनध्यानं दधावभ्यन्तरे ततः // 33 // विमानात् स समुत्तोर्णो, माणिभद्रेण शंसितः / भविष्यदत्तभूमिभुक, सुव्रतार्या प्रणेमिवान् // 34 // तयाऽपि कमलाऽवादि, पुत्रं प्रेक्ष्यस्व रंहसा / तद्वाचा तुष्टमनसा, तयाऽऽप्यालोकितः सुतः॥३५ / / प्रमोदमेदुरैरङ्गराऽऽलिलिङ्ग निजागजम् / मणिपत्य क्रमौ मातुस्तस्थौ सोऽपि पुरः स्फुरन् // 36 // मुश्चन्त्याऽशूणि मात्राऽयं, करेणोत्याप्य नन्दनः / आशीर्वाक्यैश्चिरं जीवेत्यादिभिस्तुष्टचेतसा // 37 // न्युग्छनानि वितन्वन्ती, मणिमुक्ताफलादिभिः / सरोमाञ्चभरोन्नीत-गात्रयष्टिय॑जम्भत् // 38 // मालानि वितेने सा, दधिदुर्वाऽक्षतादिभिः / कलशैजलसम्पूर्णैः स्नपयन्ती सुतं ततः // 39 //