________________ भविष्यदत्त चरित्रम अष्टमोऽधिकारः वचनामृतमाऽऽपीय, मुनीन्दोः कमलाऽभवत् / उल्लसत्पुलकानन्दा, विनीयाऽनिष्टसंशयम् // 83 // गणयन्ती दिनान्येषा, विशेषादुद्यता व्रते / प्रतिज्ञा संदधे पुत्राऽनागमेऽनिप्रवेशने // 84 // श्रेष्ठी धनपतिः सर्वान, पौरानाहूय भूपतेः। दौकनं विपुलं कृत्वाऽवादीत विरचिताञ्जलिः // 85 // स्वामिन् विनाऽपराधं मां, किं दूरे राजकार्यतः / कुरुषे भूभुजः सर्व-सहास्ते भुञ्जते क्षमाम् // 86 // ततो राजाऽपि सङ्गोप्य, कोपं स जगदे तदा / समागच्छ स्वच्छमते ! निर्व्याज राजमण्डपे // 87 // ततः प्रसादमासाद्य, श्रेष्ठिनाऽऽमोदशालिना / कारितो बन्धुदत्तोऽपि, नृपदर्शनमादरात् // 88 // सन्मानितः स भूपेन, वस्त्रालङ्करणादिभिः / अन्तःपुरे ततो जाता, सत्कृताऽस्य प्रियाधिया // 89 // बन्धुदत्ताननं पश्यन्, विस्मितः श्रेष्ठिपुङ्गवः / न किञ्चित् कुरुते गर्वमयं लब्धाऽपि वैभवम् // 90 // मूल्येनेकस्य रत्नस्य, राज्यलक्ष्मी गजादिकाः / समाहिता न जाने तद्धनसङ्ख्याऽस्य कीदृशी // 91 // स्त्रीरत्नमपि भाग्येनाऽऽकृष्टमिष्टगुणान्वितम् / अनेनाऽऽनायि यद्पात, त्रपते भूपभामिनी // 92 // अहोऽस्य पुण्यपारभारः, सारः क्षितिपतेरपि / तदयं नैव सामान्यः, सद्भिर्मान्यः सुतोत्तमः // 93 // रूपवत्यपि सारूप्यं, निरुप्यऽस्या हरेः स्त्रियाः। वधू माह धृतोत्साहा, पुरः संस्थाप्य चाटुभिः॥ 94 // वत्से ! धत्से मनः खेदं, न दत्से प्रियमुत्तरम् / मत्सूनोर्या करे लग्ना, तस्याः किं न्यूनता सुखे // 95 // त्वत्सौभाग्येन सर्वोऽपि, पौरः परमहर्षवान् / अनुरक्तस्य पुत्रस्य, वासमन्दिरमाप्नुहि // 96 //