SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम् 62 अष्टमोऽधिकार तन्निशम्य शनैरूचे, दुःखसंतप्तया तया / नाऽहं करतलग्राहं, कारिताजवा तव // 97 // वृतान्तोऽस्याः जनन्याऽपि, ज्ञापितः स तनूरुहः / प्रत्युक्ताम्बा रुषा तेन, स्नुषा ते निश्चिताऽस्त्यसौ // 98 // द्वीपान्तरसमुत्पन्ना, स्वजनैविमलम्भिता / व्याकुला परदेशीय-भाषां जानाति नो मनाक् // 99 // विनिय शुचं भूयः, प्रियवाक्यैः प्रसादितां / परिणेष्यामि सद्योऽहं, त्यज व्यामोहमऽम्बिके ! // 10 // ततो धनपतिः श्रेष्ठी, रूपवत्या निवेदितः / पारेभे सहसोत्साहात्माणिग्रहमहोत्सवम् // 101 // समीक्ष्य विधिवैषम्यं, तद्भविष्यानुरूपया / चिन्तितं परदेशे मे, मियोऽहं हस्तिनापुरे // 102 // संभाव्यते कथं भाव्यः, सङ्गमो नौ महाऽन्तरे / दुःखं ममापि तस्याऽपि, निवार्य विधिनाऽधुना // 103 // शङ्के विरहसन्तापाजम्पामम्बुनिधी दधौ / मत्मियस्तेन मरणं, शरणं मम साम्पतम् // 104 // अयं हि स्मरसन्तापात्पापात्मा मां विडम्बयेत् / विलम्बयेत् सुधी को वा, जीवितुं शीलखण्डने // 105 // मत्वा केनचिदुत्तमेन कथिता, सन्धा पयोजश्रियाः / साऽपि मोतिमपात् मियागमदिनं निश्चिन्वन्ती चेतसा, येनोक्तं मुनिना तपोजपवता सानिध्यतोऽस्यैव मे / भूयात् पूर्णमनोरयः कथमपि श्रेयः समुद्भावनात् // 106 // इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते अष्टमोऽधिकारः
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy