SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ भविष्यदचचरित्रम अहमो स्वैरं जल्पन विसङ्कल्पः, स्वैरं कुर्वन मनीपया / गर्वपर्वतवद्वैरं, वणिकपुत्रैः समं वहन् // 69 // स्थितो द्वीपान्तरे रोषारोधितो बहुधाऽपि सः / नाऽऽजगाम यदा सार्थे, तदा चेलुर्वणिग्वराः // 70 // इत्यस्य वाचमापीय, सयः क्ष्यापोऽपि कोपितः / श्रेष्ठिन् धिक् त्वां यदुत्साई, कुरुषे तं सुतं विना / 71 // न्यषेत्सीत् श्रेष्ठिनो राज-द्वारे मंच समागमम् / धिगेनं दुर्मतिं वृदं, सुतपङ्किविभेदकम् // 72 // तन्निशम्य मुखं म्लानं, रूपवत्याः शुचाऽभवत् / तयाऽवीक्षि मुख मनोर्बन्धुदत्तस्य नीरसम् // 73 // ध्यातं. विरहदाहेन, दाग भविष्यानुरूपया / अत्राऽमुत्राऽपि दुकर्म, जन्तूनां दुःखसाधनम् // 74 // यदा स्पोऽप्पय दुष्टः, कर्ता शील विडम्बनां / तदाऽऽस्फाल्य मरिष्यामि, स्वात्मानमुपलादिना / / 75 // यथाकृतमनेनैतत्पातकं घातकर्मजं / प्रेक्ष्यते तत्फलं साक्षाद, भुञ्जानोऽयं तदा वरम् // 76 // कमलश्रीगुरोः पार्षे, निन्ये सुत्रतया तया / स्वामिन्नसौ न सौख्यादि हरिदत्तवणिकसुता // 77 // अस्यास्तनुद्भवः क्वाऽपि, तस्थौ केनापि हेतुना / न माप्तः शक्यतेऽनिष्ट, कनिष्टवचसाऽनया / / 78 // रूपवत्याः सपल्याश्च, बन्धुदत्तोजः पुनः / धनान्युपार्य सम्पाप्तः, स्वगृहं समहोत्सवम् // 79 // मुनिना शानिनाऽख्यायि, किं मुषा चिन्तनैर्भवेत् / धर्मे यत्नश्चिरं कार्यों, रत्नत्रितयशालिनि // 80 // जीवन्नस्ति मुतोऽप्यस्या, आगन्ता त्रिंशतः दिनैः / रजन्याः पश्चिमे यामे, मा मनः खेदमानय // 81 // वैशाखशुक्रपञ्चम्याः, रात्रौ तस्य समागमः / राज्यवान् भविता सूनुः, सविताऽस्याः कुलाम्बुजे // 82 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy