SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम अटमोऽधिकार RECECREEEEEEEEEEER दिवसोऽद्यतनः साधुः, माधुर्य मुखशीतगोः / यदस्माभिः समासंपादितसौख्यं मुखं तव // 55 // क्व ते सहोदरो ज्येष्ठ, इत्यादिष्टोऽनया रयात् / जगाद बन्धुदत्तोऽपि, सोऽगाद् द्वीपान्तरे ततः // 56 // विलम्बितं मया भूरि, दिवसान् स्निग्धचेतसा / सार्थस्य पारवश्येन, चलनं विहितं ततः॥ 57 // सोऽप्यागमिष्यत्यचिरात्, कमलाऽपि गिराऽनया / निश्चिकाय सुतस्याऽभूत्किमप्यकुशलं पथि // 58 // सम्भ्रमात्सहसोत्थाय, सा शुशोचे चिरं हृदि / वैपरीत्येन दैवस्य, हा! किं जज्ञे तनूभुवः // 59 // हा ! मया किं पुरा कर्म, कृतं विकृतवेतसा / इदृशं पुत्ररत्नं हा ! हारित प्राप्य दुर्लभम् // 60 // चलन्नपि त्वं मागेव, मयाऽवारि पुनः पुनः / नाऽत्र शात्रवसंसर्गः, सुखाय क्वाऽपि देहिनाम् // 61 // कस्मिन् मुहूर्ते धूर्तेन, सम हा ! प्रस्थितः सुतः / सर्वेषामुत्सवे पुर्या-महमेकाऽस्मि दु:खिता / / 62 // करुणस्वरमेतस्याः, श्रुत्वा नागरिको जनः / समागात्त्वरितस्तत्र, हरिदत्तगृहेऽखिलः // 63 // जातं भविष्यदत्तस्य, किमक्षेमस्य कारणं / पप्रच्छाऽन्योऽन्यमित्युच्चैः, सार्थपोरान्महाजनः // 64 // यदि ज्येष्ठसुतो नाऽगात्, श्रेष्ठिना तत्किमुत्सवः / पारेभेऽतिमहान् युक्तं, पितु तत्कदाप्यहो // 65 // लोके कलकलारावे, प्रसृते भूपतेरपि / मनो वैरूप्यमापन्नं श्रेष्ठिनो यशसा समम् // 66 // बन्धुदत्तं नृपोऽमाक्षीत्साक्षीकृत्य पणिगवरान् / स्फुटं कथय का वार्ता, भविष्यो नाऽऽगमत्कथम् // 67 // न जानीमो वयं राजन्नयं दुर्णयवान् भृशम् / अन्तर्तीपं तदैवाऽस्थात्, मदनाख्ये मदोद्धतः // 68 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy