SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्त सप्तमो:धिकार परिचम अत्रान्तरे प्रकोपेन, जलदेव्या महोदधौ / वैपरीत्येन वात्यायाः, पोता आवर्तमासदन् // 86 // निर्यामकानां दाक्षिण्य, वैलक्षण्यमगात्क्षणात् / ऋनटदिति ध्वानं, पोताश्चक्रुः परस्परम् // 87 // अकालोपस्थित प्रत्यु, मत्वा सांयात्रिका जगुः / अरे पतिव्रता केन, पापिनोत्तापिताऽस्ति किम् // 88 // भणन्तस्त्वेवमानम्य, वणिकपुत्रा महासतीम् / क्षमयां चक्रिरे सद्यः, प्रसद्य माह सा ततः // 89 // हे भ्रातरः कातराः, किं धर्मों यत्र दयोदयः / जीवन्तु सन्तः सुचिरं, शांतिः शान्तिकृदस्तु वः // 9 // देवेन दानवेनैष, विहितो यधुपद्रवः / रक्षायै मम तदश्यादधुनैव शिवं जने // 91 // इत्यस्याः कथनादेव, शिवमासीन्नभः स्वतः / स्वतः परतटे मापुर्वहनानि वनान्तिकम् // 92 // क्रयविक्रयकर्माणो, वणिजोऽभ्येत्य सत्वरम् / अन्योऽन्यं कुशलपनः, पीणयामासुराशु तान् // 93 // रत्नमेकं विनिष्काश्य, पन्धुदत्ताय सा ददौ / भवदत्तसुता तेनाऽग्राहयद्वाहनं घनम् / / 94 // तुकान् गजेन्द्रांस्तुरगान्, धनेनादाय साऽचलन् / जामा राज्यलक्ष्मीव, करमैारवाहनात् // 95 // सुखासनसमासीना, नवीना रूपतः शची / प्रेषयन् माभृतं राहो, बन्धुदत्तकरण सा // 96 // पटावासेषु तस्यैव, बन्धुदत्तस्य तस्युषी / सुमुखी नाऽन्तरं किञ्चित्, शापयामास तं गिरा // 97 // सालङ्कार विना वेष, बन्धुदत्तात्रयाऽभजन / पालयन्ती दृढ शील, पतिसङ्गमनोत्सुका // 9 // बनु दत्तादिवणिनां, रक्षायै पेषितं बलम् / भूपालेन नृपालेनाऽभ्याजगाम भयापहम् // 9 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy