SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽ धिकार भवदत्तमुताऽन्येधुश्चिन्तयामास चेतसि / प्रसब सबते दुःखं, कियत्कालं खलालये // 10 // भविष्यदान पत्युक्तिं विना स्त्रीणां, न भुक्तियुक्तिमावहेन् / तन्मेऽनशनमेवाऽस्तु, यावन्न भियसङ्गमः // 11 // चरित्रम ध्यात्वेति मुप्ता सा मार्गे, लतागेहाऽन्तरे क्वचित् / मोक्ता शासनदेव्येत्य, वत्से मा कुर्वधीरताम् // 102 // मा कार्षीः कायसंक्लेश, सुख प्राप्तासि सत्वरम् / न चिरं भविता पत्युर्विपलम्भस्तवोत्सुके // 103 // पातरुत्थाय तद्वाचा, गात्रमात्रावलम्बनम् / भोजनं चक्रुषी चेले, सा सार्थे दीनमानसा // 104 // केनापि सविकारं नो, भणिता पाणनायके / दूरदेवस्थितेऽत्रागा युवतीजनमध्यगा // 105 // अथ पथि कयौवाम्भोधिरोषः स्थितीनां, बनवसनविनिद्रीभावसंभावनानां / बहुदिनमिलनेन स्नेहभाजां जनानां, समजनि यमुनायाः पारवर्ती स सार्थः // 106 // मिलति परिजनौधे, भ्रातृपित्रादिके स्वे, दिवससरसताऽऽसीत्सवाणिज्यभाजां। दिशदिशि निशि चक्षुनिक्षिपन्ती सगाक्षीत्यसहत हत दुःख केवली तत्र साक्षी // 10 // / इति श्रीभविष्यदत्तचरित्रे श्रुतपञ्चमीमाहाम्यपवित्रे महापाध्यायश्रीमेघविजयगणिविरचिते सप्तमोऽधिकारः EARNXXXXXXXXXXXX
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy