________________ भविष्यदत्तचरित्रम सप्तमो त्वदाज्ञां सकलः कर्ता, छोकः परिजनः पुनः / स्मरोन्मत्ते त्वदायत्ते, चिन्ता का मयि नायके // 73 // दायके स्वेष्टवस्तूनां, न न्यूनां विदि संपदम् / पूर्वमिष्टं यथा ज्येष्ठं, कनिष्ठं मां तथा भज // 74 // ब्रुवाणमेवं तं धृट, मत्वा क्रोधनिरोपतः। शोरश्रप्रवाहोऽपि, संवत्रे कान्तया तया // 75 // भिक्षुर्विवक्षुः पुनरप्ययं चाहनि दुर्णयः / यावत्का लिपत्यश्रु-परामर्षाय रागतः // 76 / / तत्क्षणं स महासत्या, प्रोचे रोषारुणेक्षणम् / रेऽपसर रे दुष्ट ! पापिष्ट ! स्त्रीषु लम्पट ! / / 77 // न नन्दसि चिरं पाप ! लक्षगैरेभिरुन्मदः / इयत्कालं देवरस्त्वं, साम्पतं शूकरः खरः॥ 78 // स्मृतं चारुकुलौचित्यं, नित्यं पशुभवस्तव / शङ्के रश्चिरं केनाऽऽसक्ता ! त्वजननी स्मरात् // 79 // पातकेनाऽमुना बज्रातः कस्य न जायते / शीर्वेशारकष्टिा , तब जाता च नोऽकुले // 8 // यमः समग्रसंहर्ता, कर्ता किं मरणात्परं / परं न स्वममध्येऽपि, शीललीलाक्षयो मम // 81 // विलक्षः स जगादेवं, मैवं वादीः क्रुधा गिरं / त्वर्थ एवानोंऽयं, मयाकारि विकारिणा // 82 // खण्डयामि सतीमान, तबलेन छलेन वा / अबला सबला किं स्यात्, पुरुषादुल्लसद्रुषः // 83 // [शात्वैवं बन्धुदन्तस्य, बलात्कारं तया तदा / रक्षणीय शीलं मून, मया युक्त्यैव सङ्गतम् ] कदाचिद्देवनैपुण्यालविता पियसामः। अकालमृत्युना कि मे, तद्विसम्बनमाश्रये // 84 // ध्यात्वेति मधुरैर्वाक्यैः, स बभाषे छलादमुम् / त्वदस्ते जीवितं न्यस्तं, करिष्ये समयोचितम् // 85 //