________________ भविष्यदत्त चरित्रम सप्तमो दुष्कर्म विहितं पूर्व, मया विस्मारितं हि तत् / सो पुनः पापरतो मां, चिक्षेपाऽसौ महापदि // 45 // बन्धुदत्ते पुरं प्राप्ते, रूपवत्या महोत्सवः / वाती मदीयाममाप्य, मातुर्मे कीदृशं दिनम् // 46 // प्राणमियाया मे नार्या, अनार्यः किं करिष्यति / पतिव्रतायाः बैरूप्ये, करणे मरणं ध्रुवम् // 47 // दशं भृशं स विस्तार्य, दिशं पश्यन् जलाध्वनि / प्रियाविरहदुःखाविरं वभ्राम रामवत् // 48 // लतागृहान्तःकान्तारे, कान्तया यत्र सुस्थितम् / निश्चसन् निवसंस्तत्र, स मुमूर्छाऽतिदुःखितः॥४९॥ शीतलैस्तैिः किञ्चित्, क्षणात् पापितचेतनः / नाममुद्रा करे धृत्वा, संपाप जलधेस्तटम् // 50 // न बने भवने वल्लचा, रतिमाचरति क्षणम् / तस्मिन् विरहदुःखाऽपिज्वाल ज्वालयाऽऽकुलः // 51 // तत्मशान्तिमिवाऽधातुं, गलन्नेत्राम्बुभिर्भूत्रम् / स्नपयन्नमाधत्त, रोमाकूरोदयं नृपः // 52 // सशल्य इव न स्थातुं, यातुं वा प्रयितुं क्षमः / प्रत्यक्षामिव तां ध्यानात्पुरस्थां पर्यलापयत् // 53 // विधिना वञ्चितोऽस्मीति, निर्दोषोऽहं खलु पिये!] तमुपालभतेन्मुखः / ताइक्वीरलविरहात, किं मां तापयसे या // 54 // चन्द्रे चन्द्रमुखीवक्त्रध्यानान्निधसितं तथा / तदुष्णपवनप्लोषान्मन्ये जज्ञे कलङ्किता // 55 // शोचयन् मनसा राजाऽऽलोचयन दुर्विकल्पनां / मोचयन् जनताऽश्रणि, निन्येऽय नागरैः पुरम् // 56 // क्ष्यापः पाप पुरे चैत्यमथाऽष्टमजिनेशितुः / तुटाव तेन सन्तुष्टः, किश्चित्तापोपशामना / / 57 // जय त्वं विजयश्रीणां, लोलायाचास्मन्दिरम् / नाथ! त्वनाम-यावार्थ्यान्मत्तापोऽपि प्रशान्तवान् // 58 //