SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ भविष्यदर चरित्रम आशित्वा बन्धुदत्ताय, तस्मृलो ददौ स्वयं / नृपादेशेन ताम्बूलं, योपित्तोषितसज्जना // 152 // स्मिताननां तमालोक्य, वणिकपुत्राः बभाषिरे / पश्यन्तु सन्तः पुण्यस्य, दशामस्य महात्मनः // 153 // बन्धुदत्तस्तानचे वञ्चननायोपचारगी। भान्त्वाऽस्माभिने सम्पातं, किचिन्मूलेऽपि विस्मयात् // 154 // मया मुक्तस्त्वमेकाकी, बने पुण्यानुभावतः / माप्तवानीशी लक्ष्मी, साक्षादिव नितम्बिनीम् // 155 // इति कतिपयवाचां वैभवेनोपचार, व्यरुचदचिरेण क्ष्माभुजो रञ्जनाय मनसि निहतशल्यः शल्यवत्क्रूरकर्मा / घटितकपटवृत्तिवन्धुदत्तोऽप्रमत्तः // 156 // इति श्रीमविष्यदत्तचरित्रे नानपञ्चमीमाहात्म्यपवित्र महोपाध्यायश्रीमेघविजयगणिविरचिते षष्ठोऽधिकारः। ___अथ भविष्यदत्तचरित्रे सप्तमोऽधिकारः यन्नाम धामसाधर्म्यात्स्वमूर्दनि महेश्वरः / धत्ते चन्द्रं स नः पायाश्चन्द्रप्रभविभूत्तमः // 1 // स सन्मान्य वणिपुत्रान्, भविष्यदत्तकः सुधीः / बाखवस्तूनि संख्याय, भाण्डे चिक्षेप हस्ततः // 2 // नाम्नाङ्कितानि सर्वाणि, द्रव्याण्यालेख्य पत्रके / मञ्जषादौ विनिक्षिप्यय्यावन्धयद् दृढवन्धनैः॥३॥ वहनान्तर्गुषमागे, कर्मकृद्भिर्विनिक्षिपन् / तत्सारवस्तुसम्भारं, राजाऽज्ञायि जनैव्रजन् // 4 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy