________________ भविष्यदत्तचरित्रम 45 सप्तमोडधिकारः ज्येष्ठः श्रुत्वा तमाचष्ट, भ्रातः! शोचयसे किमु / त्वयाऽनिष्ट न सम्भाव्यं, भाव्यं भवति नाऽन्यथा // 138 // इदानों मुविमर्शन, विधेयं विधिना त्वया / आशापाशाद्विमोच्य स्वं, निलेशं देशमाश्रय // 139 // इत्याश्चास्य नृपः स्वीय, बान्धवं मुचिरं गिरा / स सन्मानासनैः सर्वान् , प्रीणयामासिवान् शनैः // 140 // अशनैर्वसनैर्भूषा-माल्यैघुसणलेपनैः / चक्रे तानात्मसदृशानिन्द्रः सामानिकानिव // 141 // गत्वा सरः समं स्नात्वा, दत्वा स्थानं यथोचितम् / नृपतिः माह कान्तारे, कान्ते ! बन्धुसमागमः // 142 // संपाप्याऽवसरं पाह, प्रियाऽप्रियं महाभयम् / हृदयं शङ्कते धृष्टो, न विश्वास्योऽयमात्मना // 143 // यतः-न विश्वसेत् पूर्व विरोधितस्य, शत्रोहि मित्रत्वमुपागतस्य। दग्धां गुहां पश्यत धकपूर्णा काकाणीतेन हुताशनेन // 144 // नृपोऽप्यूचे स किं कर्ता, विप्रिय मामकं प्रिये ! / अद्यापि पश्चात्तापः किं, नास्य दास्यं गतस्य मे // 145 // निन्दितो गर्हितो लोकः, प्राप्तो भूरिविडम्बनाम् / विरमिष्यति नो पापाद्विधिस्तस्याऽस्ति शासकः // 146 // सत्कृतोऽप्यपकर्ता नः, सत्यमुच्छालाः खलाः / तथाऽप्यस्मिन्न ते कार्य, मया तेऽभिहितं हितम् // 147 // यतः-खलस्सक्रियमाणोऽपि, ददाति कलहं सतां / दुग्धधौतोऽपि कि काको, प्रयाति कलहं सताम् // 148 // भक्तिस्तथापि कर्त्तव्या, त्वया सम्बन्धचिन्तनात् / इत्युक्ता भूभुजा चक्रे, वधूस्तद्विनय क्रियाम् // 149 // संपाध सकलं भक्तं, स्नात्वा नृपतिरादरात् / बन्धुदत्तं समाहृय, भोजयामास भक्तितः॥१५०॥ / परेऽपि च वणिकपुत्राः, भोजिता बहुभी रसैः / तुष्टुवुस्तस्य सौजन्य, दोर्जन्यं लघुबान्धवे // 151 //