SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम पष्ठोधिकार 44 स्मृतं तैर्बनमुद्रीक्ष्य, यत्कृतं कर्मदारुणम् / मुक्तो भविष्यदत्तोऽत्र, बन्धुदत्तेन पापिना // 124 // कोऽप्युवाच महासत्याः, शापपापादिवात्मना / क्षीणद्रव्या दरिद्राणां भ्रमामो भुवि मुद्रया // 125 // सितध्वजपट प्रेक्ष्य, दूरतस्तेऽनुसारतः / प्राप्ता लसल्लतागेहे, मिथुनं ददृशुर्दशा // 126 // पल्यङ्के तुलिका निष्टौ, दम्पती वीक्ष्य भासुरौ / भयोदभ्रान्ता वणिकपुत्राः, सुरक्रीडाभित्रकया // 127 // ज्ञापितो बन्धुदत्तस्तै-विहस्तैखस्तमानसैः। सोऽप्यागात्सुभटैः साकं, दिक्षुर्भिक्षुवेषभृत् // 128 // कोलाहलं ततः श्रुत्वा, चकितां वनितां मियः / अभ्यधादभयं तेऽस्तु, खमी व्यापारिणः पुरः // 129 // भविष्यदत्तभूपालं, ललन्तं लीलया स्त्रिया। वीक्षापत्रः दशां वीक्ष्यापन्नः सन्न बन्धुदत्तकः // 130 // उत्थाय सकलत्रोऽपि, त्रपितं तं स्वकर्मणा / आलिङ्य गाढस्नेहेन, स्वासने संनिवेसिवान् // 131 // भ्रातः कातरता केयं, बैलक्ष्यं लक्ष्यते कथम् / इति पृष्टः समाचष्ट, स दुष्टः स्वविजम्भितम् // 132 // मुञ्चन्नश्रणि नेत्राभ्यां, प्रत्यूचे सोदरो लघुः / भ्रातः किं पृच्छसि स्वच्छाशय मां दुर्जनाशयम् // 133 / / पापिष्ठोऽहं महादुष्टोऽकृतार्थस्त्वां स्वसार्थतः / मुश्चन् निजकुलं चक्रे, कलंकमलिनं वि // 134 // दुःखमत्रैव सम्माप्तं, संभ्रमात् भ्रमता मया / दूरे वृद्धिमूलहानिर्दीपावीपान्तरेऽजनि / / 135 // भवे परत्र किं भावि, संभाव्या नरकस्थितिः / सौजन्यभाजने द्रोहं, व्यामोहात् त्वयि कुर्वतः // 136 // मयाऽपराद्धं ते भूयः, सर्वत्राऽकीर्तिकारणम् / क्षमस्व विश्वं तत्पादौ, त्वदीयौ शरणं मम / / 137 // BXSEXXXXXXXXXXXXXXXXXXX
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy